SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११४ અભિનવ લઘુપ્રક્રિયા चापयतु/चापयतात् चापयताम् चापय/चापयतात् चापयतम् चापयानि चाफ्याव चापयन्तु चापयत चापयाम। व. वानयते वानयेते वानयन्ते वानयसे वानयेथे वानयध्वे वानये वानयावहे वानयामहे वानयेत वानयेताम वानयेरनू वानयेथाः वानयेयाथाम् वानयेध्वम् वानयेय वानयेवहि वानयेमहि । वानयताम् वानयेताम बानयन्ताम् वानयस्व वानयेथाम् वानयध्वम् वानो वानयावहै वानयामहै । अवानयत अवानयेताम् अवानयन्त अवानयथा: अवानयेथाम् अवानयध्वम् अवानये अवानयावहि अवानयामहिं अवीवनत अवीवनेताम् अवीवनन्त अवीवनथाः अवीवनेथाम् अवीवनध्वम् अवीवने अवीवनावहि अवीवनामहिं वानयाञ्चक्र वानयाञ्चक्राते वानयाञ्चक्रिरे वानयाञ्चकृषे वानयाञ्चकाथे बानयाञ्चद्वे वानयाञ्चके वानयाञ्चकृवहे वानयाञ्चकृमहे वानयाम्बभूव वानयामास मा. वानगिषीष्ट वानयिषीयास्ताम् वानयिषीरन् वानयिषीष्ठाः बानयिषीयास्थाम वानयिषीदवमू-श्वम् वानयिषीय वानषिीवहि वानयिषीमहि बानयिता वानयितारौ वानयितारः वानयितासे वानयितासाथे वानयिताध्वे वानयिताहे धानगितास्वहे वानगितास्महे वानयिष्यते वानयिष्यते वानयिष्यन्ते वानयिष्यासे वानयिष्येथे वानयिष्यध्वे वानयिष्ये वानयिष्यावहे वानयिष्यामहे क्रि. अवानविष्यात अवानगिण्येताम् अवायिष्यन्त भवानयिष्याथाः अवानयिष्येथाम् अवानगिष्यध्वम् अवानयिष्ये अवानयिष्यावहि अवानयिष्यावहि अचापयत् अचापयताम् अचापयन् अचापयः अचापयतम् अचापयत अचापयम् अचापयाव अचापयाम । अचीचपत् अचीचपताम् अचीचपन् अचीचप अचीचरतम् अचीचपत अचीचपम् अचीचपाव अचीचपाम । चापयाञ्चकार चापयाञ्चक्रतुः चापथाञ्चक्रुः चापयाञ्चकर्थ चापयाञ्चक्रथु: चापयाञ्चक्र चापयाञ्चकार/चकर चापयाञ्चकृव चापयाञ्चकम चापयाम्बभूव चापयामास आ. चाप्यात् चाप्यास्ताम् चाप्यासुः चाप्याः चाप्यास्तम् चाप्यास्त चाप्यासम् चाप्यास्व चाप्यास्म व. चापयिता चापयितारौ चापथितार: चापयितासि चापथितास्थः चापयितास्थ चापयितास्मि चापयितास्वः चापयितास्मः। म. चापयिष्यति _चापयिष्यतः चापयिष्यन्ति गापयिष्यसि चापयिष्यथ: चापयिष्यथ चापयिष्यामि चापयिष्यावः चापयिष्यामः । क्रि. अचापयिष्यत् अचापयिष्यताम् अचापयिष्यनू अचापयिष्यः अचापयिष्यतम् अचापयिष्यत अचापयिष्यम् अचापयिष्याव अचापयिष्याम चापयते चापयेते चापयान्ते चापयेथे चापयध्वे चापये चापयावहे चपयामहे । स. चापयेत चापयेयाताम् चापयेरन् चापयेथाः चापयेयाथाम् चापयेवम् चापोय चापयेवहि चापयेमहि । चापयताम् चापयेताम् चापटान्ताम् चापयस्व चापयेथाम् चापयध्वम् चापये चापयावहै चापयामहै। मत चापयसे 339 चप [चप्] सान्त्वने चापयति चापयत: चापयन्ति चापयसि चापथथ: चापयथ चापयामि चापयावः चापयामः चापयेत् चापयेताम् चापयेयुः चापयेः चापयेतम् चापयेत चापयेयम् चापयेव चापयेम । स. अचापयत अचापाथा: अचापये अचापयेताम अचापयेथाम् अचापयावहि अचापयन्त अचापयध्वम् अचापयामहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005138
Book TitleAbhinav Hem Laghu Prakriya Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1988
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy