________________
તદ્ધિત પ્રકરણ
१४३ मव्यय:-अति+तरपू = अतितराम , अति + तमपू= |* मनुवृत्ति :- (1) प्रकृष्टे तमप्७/3/५ था तमप् अतितमाम् मूड्को -विशे५- घाणु माय छे. (२) द्वयोभिज्ये च तरप ७/3/ था तरपू 0 असत्वे मथु?
विश५ -0 गुण अहम यु ? किन्तर दारु- सा ? सत्यवायी छ।
। दन्तौष्ठस्य दन्ताः निग्धतरा: द्रव्यवायी शम् छ. માટે આમ ન લાગ્યો.
0 अङ्ग ५ यु ? मनुवृid:- (1) प्रकुष्टे तमप् ७/3/५ था तमप्
शुक्लतमम् रुपम आधु वेत३५गुष्णु मे प्रवृत्ति हेतु नया (२) योविभज्ये च तरप् ७/3/९ था तर
0 ईयसू मां ऊहार उदित यो भाटे के भो विशेष :-01ए भरना अहयथा ए पटीयसी (अधातुद देत: २/४/२ या ङी) ११२1-1 नाममा भने सवारीमा ५९५ आम् शषवृति:- (१२) प्रशस्यस्य श्रः ७/४/3४ शि, यह थाय .
इच्ठ, ईयसू प्रत्यक्षाच्या हेयता प्रशस्यनाथमाहेश या५ [५४१]
0 प्रकृष्टः प्रशस्य:-श्र+इष्ठ-श्रेष्ठ श्रेष्ठ
0 प्रशस्य+ईयमु-श्र + ई = श्रेयस् = (प्र.से.) (१२५) गुणागावोठेयसू ७/3/2
श्रेयान में मां लघु २:। - प्रशस्य [४४] ★ सूत्रथ0 :- गुण ङ्गात् वा इष्ठ इयम्
(२१३) वृद्धस्य च ज्यः ७/४/३५ णि - इष्ट - ईयसू * त्त:- गुणप्रवृत्ति हे तुकात्तमप्तरपोर्विषये यथासङ्ख्य
| प्रत्यय लाया हाय त्यारे प्रशस्य भने वृध्ध ने मतो वा स्याताम् । अपमेवां प्रकृष्टः पटुः, पटियान् ,
બદલે “a” આદેશ થાય છે पटुतरः । “प्रशम्यस्य श्र” ७/४/३४ । णीष्ठेयस्सु ।
0 वृध+इष्ठ-31+इठ ज्येष्ठः सोया वृक्ष प्रकृष्टः प्रशस्य:-श्रेष्ठः, श्रधान् । वृध-प्रायोज्य:।
0 प्रशस्य+इयतु-ज्य ईयतु-प+आयसू (ईवस नाई ने ज्यष्ठः । “ज्यायान्" ७/४/३६ । अयमीयसा साधुः ।
ज्य पछी आ थाय) = ज्याव्यान् = मां घुसारे। 'अल-यूना: कन्वा ७/४/३२ | कनिष्टः, अलिष्ठः, - स, प्रशस्य
[४ ] कनीयान् , अल्पीयान् । कनिष्ठ; यविष्ठः, कनीयान्, (११४) ज्याय न ७/४/४ ईयस प्रत्यय साध्या हाय यवीगन् । 'बाढाऽन्तिकोः साध-दो” ७/४/३७ । सारे प्रशस्य भने वृध नूपयां मईयसू प्रत्ययना ग्यादिषु । प्रकृष्टा बादः-साधिष्ठः, सावी यान् । प्रष्टे-ई ना आ या जमावान में मां
भा४३७) ऽन्तिका - नेदिष्ठ, नदीपान् प्रिय स्थरत्यादिना प्रियादिना । (२१५) अल्प-यनेः कन्या ७/४/33 णि-इष्ठ-ईयसू प्राधादेशे । प्रकृष्टः प्रिय:-श्रेष्ठः, प्रेयान् । स्थेष्ठः, स्थपान्प्र त्यय साया हेय त्यारे अल-युवन् ना कन् माश "बहाणी प्ठे भ्य” ७/४/७० | भूयिष्ठः । ईथसौ -व साय. "भूकचे वर्णस्य' ७/४/४१ । भूयान् । स्थुलदूरेत्यादीना अल्य+इष्ठ अहिष्ठः पक्षे कनिष्ठः अल्प + ईयस् = स्थलादीनामन्त स्थादिलेपे नामिना गुणे च-स्थविष्ठः, ! अल्पीयान पक्षे कनीयान - ० युवन+इष्ठ -यविष्ठः पक्ष स्थवीयान् । दवीष्ठः, दवी वान् । "विन्नतोणी प्ठेयसौ लुप्” | कनिष्ठः ७४३२ । प्रकृष्टः स्वग्वी, स्रजिष्ठः एवं त्वचिष्ठः । 0 युवन+इयसू वीयान ५ कनीयान् [४३७]
卐वृत्यर्थ :- [शु - प्रत्ति-हेतु - (२१६) बाढाऽन्तिकयोः साध-नेदौ ७/४/३७ णि, इष्ठ । प्रकृति निमित्तनातु-गुणाङ्ग] शुष्प ईयसु प्रत्यय साया हाय रे बाढ ना साध भने पाथी नाभने तमप , तर विषयमा अनुभे| अन्तिक । नेद माहेश थाय छे. इष्ठ भने ईयसू प्रत्यय वि४८५ थाय छ 0 प्रकृष्टःबाद: बाढ+इष्ठ-साधिष्ठः-सोभा वधारे '- अयमेषां प्रकृष्टः पटुः पटु+इष्ठ = पटिष्ठः ५क्षे| 0 बाढ+ईयस्-साधी स्-साधीयान-भा मा मधु छे. पटु.म = याममा शियार छे. 0 प्रकृष्ट;अन्तिकः-अन्तिक+इष्ठ-नेदिष्टः- सौभां न
अयमनयोः प्रकृष्टः पटुः-पटु + ईयसू = पटीयसू 0 अन्तिक+ईयसू - नेदीयसू - नेदीयान् - मां वधु (प्र.से) पटीयान् पक्ष पटुतरः = मासे मन
[४३८] આ વધુ હોશિયાર છે.
०. प्रिय स्थिर...वृन्दम् ७/४/30 (तधित सूत्रः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org