________________
તદ્ધિત પ્રકરણ
13k ★ त:-अदन्तादनेकस्वरादिकेनौ स्याताम। धनिकः धनी।। 0 तुन्द+इल= तुन्दिलःण पक्षे तुन्दिक: तुन्दी [४०७]
. इलेनाण्णशनरादयो यथायोगमत्वथे वाच्या तुन्दिलः।। (१८५) फल वाँच्चेनः ७/२/१३ फल, बहमने शङ्ग फलिनः । शूङ्गिणः । ज्योत्सनी, प्राज्ञः श्राधः, ले:मशः, | शहने इन प्रत्यय याय छे. पामनः, मधुरम् मरुत्तः ।
0 फल + इन = फलिनः = वान पक्षे फलवान 卐वृत्यर्थ -: अ आशन्त थे। मने | 0 शृङ्ग+इन्शुङ्गिण = शा गावाणी पक्षे शृङ्गवान् [४०८] स्वरवागानाभन (भत्वथ'४) इक, इन् प्रत्यये। (१८६) ज्योत्सनादिभ्योऽण ७/२/३४ ज्योत्सना वगेरे थाय
શબ્દને પ્રત્યય થાય છે 0 धनम् अस्य अस्ति = धन+इक = धनिकः ५ 0 ज्योत्सना + अण् = ज्योत्सनी = ज्योत्स्नावामा घन+इन-धनी बनवाण। ५ धनवान
[४०] *मनुवृत्ति :- तदस्यास्त्यस्मिन्निति मतुः ७/२/12ी (१८७) प्रज्ञाश्रयाऽर्चा-वृत्तोर्णः ७/२/33 प्रज्ञा, श्रध्धा मतुः
અન્ન અને વૃત્તિ શબ્દને | પ્રત્યય થાય છે. (२) नावादेरिकः ७/२/1 था इक:
0 प्रज्ञा + ण = प्राज्ञः = भुद्धिवाणी ० श्रध्धा+ण = (२) शिखादिभ्य इन् ७/२/४ था इन्
श्राध्धाः = श्रावण
[४१०]
(१८८) ले.मपिच्छादेः शेलम् ७/२/२८ लाम वगेरे 卐विश५ 0 - अतः ४५ ४यु ?
અને વિછ વગેરે શબ્દોને અનુક્રમે ૪ અને પ્રત્યય 0 खट्वावान् पाटावा आ सन्त नाम छे मारे
थाय छे. ले.म + श = लोमशः = भवानी लोमवान સુત્ર ન લાગે. 0 अने। २१२ भ ए
0 पिच्छ+इल=पिच्छिल: पी छावाना पिच्छवान् ४११] ?
(१८८) नोऽङ्गादेः ७/२/२८ अङ्ग वगेरे शहोने न खवान् = ख - वाणी मे १ २१२ छ
प्रत्यय लागे छे. ० पाम + न =पामनः ॥२४वावाणे 0 * 1 अ भिधान अनी उनी अनुवृनिया तया, इक मने इन् न यता हाय ते नाम।
| पक्षे पामवान् (1) राप्यत्रान् (२) कृल्यवान् (3) कारकवान् (४) कुम्भ
| (१८०) मध्यादिभ्यो र ७/२/२६ मधु वगैरे शहोने क.रवान् (4) ईश्वरवानू (१) लग्यवान् (७) हव्यवान्
र प्रत्यय यार छ. ० मधु+र = मधुरम्-मधु२ [४१3] (८) हारकवान् (६) धान्यमापवान् वगेरे यार सूत्र (१८१) मरुत्पर्वणस्तः७/२/१५ मरुत् भने पर्वन् शहने लागे प म :
त प्रत्यय थाय छ (1) कार्यिकः, कार्यो' (२) हार्थिकः, हायी (3) गृहिक:
0 मरुत्+त-मरुत्तः = वायुवाणा (पक्षे) मरुत्वान् [४१४] गृही (४) दात्रिकः, दात्री (५) पात्रिका, पात्री (ोगिकः
[93४] भागी (७) तरिकः तरी (८) विजयिकः, विजयी (८)
(११८) न स्तं मत्वथे १/१/२३ संयमिकः, संयमी, (५) स्थानिकः, स्थानी ।
* सुत्रथ :- न स्-तम् मतु-अर्थे 0 जाति शाथी ४यां इक इन् थाय पण अयु:(1) तण्डुलिका, तण्डुली (२) का टिकः, कपटी
★ति :- सान्त तान्त च नाम मत्वर्थे परे पद
न स्यात् । मरुत्वानू । शेषवृत्ति :- इलू-इन-अणू-श-न-र-त ण मा . "बलवान्त-दन्त-ललाटादूलः” ७/२/९९ बबूलः । प्रत्ययो मतु सयमा यया योय याय छ * 2
"प्राण्यङ्गादातो ल:" ७/२/२० चडालः | "सिध्मादि (१८४) ब्रीह्यर्थ तुन्दादेरिलच ७/२.८ व्रीहि मय
क्षुद्रजन्तु-पर्णादकफेनात् लेलो ७/२/२२ प्रज्ञाल:, प्रशिलः। भने तुन्द वगेरे शहोने इल, इक, इन् प्रत्ययो थायछे.
| "वाचआलाटो” ७/२/२८ । क्षेपे । वाचालः। वाचाटः। ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ०
"ग्मिन्” ७/२/२५ । वाचः, वाग्मी । “लक्ष्म्या अनः * 1 अभिधानस्य बत्ति का २५. 138
७/२/३२ लक्ष्मण: 'कच्छ्वा डुरः" ७/२/३९ कच्छुरः । * 2 इल-इन्...वगेरे प्रत्ययाना राबणाने साधारे भूण "दन्तादुन्नतात्" ७/२/४० । उन्नता दन्ता अस्य सन्तिसूत्रानु २५२१. हभप्राश पूर्वाध-पृ. ४५१-४५२ | दन्तुरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org