________________
૧૧૮
अराह शहने "तनट्” प्रत्यय विहस्ये थाय छे
-
0 पूर्वाह्न भवम् पुर्वा + तनद - (१) ने सप्तमी ना सोय न थाय (कालात्तन३ / २ / २४ थी सोय न थाय) at galan: (2) - gaig aa:
(3)
वर्षाकालेभ्यः १/३/८० थी इकणू = पौर्वाह्निकः = पूर्व मां थयेव.
[324] (८०) भर्तु सन्ध्याऽऽदेरण ६/३/८८ हालपाथी, नक्षत्र વાચી, ઋતુવાચી તથા सन्ध्या वगेरे श»होने अणू प्रत्यय थाय छे. अश्विन्यां भव = अश्विनी + अण् आश्विनः અશ્વિની નક્ષત્રમાં થયેલ.
=
0 ग्रीष्मे भवः -- ग्रैष्मः सन्ध्यायां भवः - सान्धः [33]
[464]
( ७० ) हेमन्ताद्वा तो लुक व ६/३/८१
★ सुत्रपृथ० :- हेमन्तात् वातः एक च ★ वृति :- अस्माद्वाण्, तद्योगे त एकु वा । हम मन्त, हैमन्तिकम्
-
અભિનવ લઘુપ્રક્રિયા
સૂત્ર બનાવેલ છે. शेषवृत्ति :(८१) प्रावृषः एण्यः ६/३/८२ प्रावृष शब्हने शेष अर्थ भी एण्ष प्रत्यय लागे छे. () प्रावृषि भवः प्रावृष + एण्य प्रावृषेण्यः - वर्षाऋतुमां घयेते. [328]
-
Jain Education International
-: શેષાધિકાર
यूसु :
[ अण् ण ४२वानु ने सूत्र: १ (९/२/१३) प्रागू जितादणू भां नासु तेनी अवधि पूर्ण थाय छे ] (८२) तेन जित - जयद् दीव्यन् खनत्सु ६/४/२ જિતેલુ, જિંતતુ, ક્રીડાકરતુ, ખાતું એ ચાર અર્થામાં તૃતીયાન્ત નામથી इकण् प्रत्यय थाय छे. अक्षैर्जितः
अक्ष + इकणू - आक्षिक: પાસાં વડે [१५] अर्थ मा तृती
6. प्रावृष एण्षः " ६।३३९२ शेषे । प्रावृषेण जाते विकः प्रावृषिकः
इति, पुर्णः शेषाधिकारः अणोऽनविधिः पूर्णः । जितादिषु यथायोगमिकणादयो वक्तव्याः | अक्ष र्जितः आक्षिकः । दना सस्कृत संसृष्टं वा-दाधिकम । उडुपेन तरति औधिक: । कहलिना चरतिहास्तिकः । वेतनेन जीवति–वैतनिकः । ऋथिकः । मीनान् हन्ति मैनिकः परदारान् गच्छति पारदारिकः । सुस्नात पृच्छति सौस्नातिकः । प्रभूतं ब्रूते प्राभूतिकः । सेनां समबैत सैनिकः । धर्म चति धार्मिकः । आधर्मिकः । अपुपाः पण्यमस्य आपूपिक: । नृत शिलमस्य नार्तिकः । असिः प्रहरणमस्य आसिकः । नास्तिकास्तिदयो निकायाः । મનું મૃત્યુ
+ इकण् = :- ઋતુવાચી હેમન્ત શબ્દને પ અર્થમાં “લ” વિકલ્પ થાયછે. તેના ચોગ માં ૢ ના વિકલ્પ લોપ થાય છે. 0 हेमन्ते भवम् = हेमन्त + अण् = हेमन्तम् विये त् य = हैमनम् विरे इक = हैमन्तिकम् હેમન્તતુમાં થયેલ.
=
★ अनुरो:- भसन्धादे
६/३/८७ श्री अर् विशेष :- 0 वर्षाकालेम्य: ६/३/८० थी इक नी नित्य प्राप्ति ती. तेने विये २ आ
पितेलु
(23) संस्कृते ६/४/3 तेथे
स्टारे
दाधिकम् = ह्रीं
યાન્ત નામને ફળ પ્રત્યય લાગે છે. संस्कृतम् = दधि + इक વડે સ સ્ટારેલ, [328] (६४) संसृष्टे ६/४/५ तृतीयान्त नामने संसर्ग वाणा अथभां इक थाय छे दध्ना संसृष्टम् - दधि + इकण् = दाधिकम् - डी वडे संसृष्ट [१७] (८५) तरति ६/४/९ तृतीयान्त नामयी तरिति अर्थभां प्रलय मागे न तरति उडुप + इकण् = (८९) नौदिस्वरादिकः ९६/४/६० औपिक: = भाषा वडे तरनाये
तृतीयान्त नौ शह [३१८] તથા બે સ્વરવાળા શબ્દને તર્પા અમાં પ્રત્યય थाय छे. नांवा तरति = नौ + इक = नाविकः = નાવથી તરનાર [320] (८७) चरति ६/४/११ तृतीयान्त नामथी "चरति" व्यर्थ भां इकण् प्रत्यय थाय 0 हस्तिना चरति - हस्तिन् हास्तिकः दावावडे नारे। [30] (८८) वेतनादेः जीपति ६/४/१५ तृतीयान्त वेतन વગેરે શબ્દોને ભૌતિ અથ ́માં જળ પ્રત્યય લાગે. वेतनेन जीवति - वेतन + इकम् - वैतनिकः - पगार વડે જીવતા [3२१]
(८) व्यस्तात् च क्रयविक्रयादिकः ९/४/१६ तृती. यान्त क्रय विक्रय, क्रयविक्रय शम्होने जीवति अर्थभां इक प्रत्यय थायछे.
) क्रयेण जीवति = क + इक = ऋषिकः - परीहीने જીવનારા
[3२२]
For Private & Personal Use Only
-
=
www.jainelibrary.org