SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ તષ્ઠિત પ્રકરણ गोः पुरीषेः (४८) अपो यत्र वा ६/२/५६ અથમાં યન્ વિકલ્પે લાગે છે - गो + मयट् = गोमयम् = छाय् [२७१] अपू शुम्हने विहार आण्यम् पक्षे अ 0 अपां विकारः अप् + यञ् + मयट् ( एकस्वरात् १ / २ / ४८ थी मयट् ) = अम्मयम् પાણીને વિદ્યાર [२७२] [493] (४८) योग दोहादीनञ् हिंयङगुश्चास्य ६ २/५५ ★ सुत्रपृथ० :- ह्योगो दोहात् ईनञ् हियङगुः च स्य ★ वृति :- द्योगोदे हशब्दाद्विकारे ईनञ् स्यात् नाग्नि, प्रकृतेर्हियडगुरादेशश्च स्यात् । हैयङ्गवम् नवनीत घृतं बा । -- - નૃત્ય गोदाह शब्दथी विर અ માં – જો વિશેષ નામ હાયતા ईनञ्य् | प्रत्यय आगे भने ह्यगे। दोहन । हियङगुमा देश थाय छे. o गदाहस्य विकारः = ह्यगोदे ह = ईन - हियङगु + ईन - हैयङ्गवीन असे डोવાયેલ ગાયના દુધનુ ઘી અથવા માખણ, (उ ने अबू अस्वयम्भुवोऽवू ७ / ४ /७० थी ) * अनुवृत्ति :- (1) नाम्नि कः १ / २ / ५४ थी नाम्नि (२) विकारे: १ / २ /३० विशेष :- 0 नाम्नी ? गोदाह तक्रम् - ह्यगोदाह + अणू (विकारे ६/२/३० थी अणू) गोहम् (सडी प्यास नाम नथी) ગઇકાલે દોહેલ ગાયના દુધને વિદ્યાર - छास वगेरे [498] (४८) प्राण्यौषधिवृक्षेभ्योऽवयवे च ९/२/३१ ★ सूत्रपृथ० :- प्राणि औषधि वृक्षेभ्यः अत्रयवे च ★ वृति :- एभ्यो विकारेऽवयवे चाणादयः स्युः । कापत सविथ मास वा । दौव', बैत्र- काण्ड, भस्म वा । वृत्यर्थ :- (षष्ठयन्त) प्राणि - सौ. ધિ અને વૃક્ષ વાચી નામને વિકાર અને અવयत्र अर्थ मां (यथाविहित) अण वगेरे प्रत्ययो थाय छे. करात + अणू ० प्राणि :- कपोतस्य विकारः कापोतम् - १५तरनुं भांस, कपोतस्य अवयव कापोतम् - युतरनो साथण, Jain Education International ૧૦ ० औषधि :- दुर्वायाः विकार अवयव वा दुर्वा + अणू-दौर्वम्-हुर्वाना ३५ भाग है लभ 0 वृक्ष :- बिल्वायाः विकारः अवयवः वा बिल्वा + अण् - वैल्वम् - मिलानी बाडी लस्म ★ अनुवृति:- (1) विकारे १/२/३० विशेष :- 0 आणि :- येतनावत औषधि :- इण पाहतां संत यावे ते वृक्ष :- इ भने म वगेरे. 0 प्राणि ચેતનાવંત ગ્રહણ કરતાં ઔષધિ અને વૃક્ષ આવીજ જાય છતાં જે પૃથગ્ ગ્રહણુ કર્યુ” તે પ્રાપ્તિમાં ત્રસ જીવેના સમાવેશ જ જાણવા. 0 प्राण्यौषधि मधु ? पाटलिपुत्रस्य अवयवः पाटलिपुत्र + अक (रे:पान्त्यात् ६/३/४२ थी अकञ् ) - पाटलिपुत्रकः [494] (५०) अभक्ष्याच्छादने वा मयट् ९/२/४६ ★ सुत्रपृथ० :- अभक्ष्य आच्छादने वा मयटू ★ वृत्ति :- भक्ष्याच्छादन वर्जं यथाह विकारावयव - यो वा । भस्ममयं भस्मनम् । निषेध मौद्गः सूपः कार्पासः पटः । 1 - - "लुब्बहुल पुष्पमूले" ६/२/५७ | मल्लिका पुष्पम् । विदारी मूलम् । “फले” ६/२/५८ । आमलकं फलम् । इति वैकारिकाः । | तदत्रास्ति (१) तेषां निवास: (२) तस्माद् दुरभवं (४) तेन निवृत (४) चेत्यर्थ-चतुष्टये इणादयो मतुश्च यथाह देशे नाम्नि च वक्तव्या: । औदुम्बरं ( १ ) शैव (२) वैदिशपुर ( ३ ) कौशाम्बी पुरी (४) उदुम्बरावती मधुमाना “नडकुमुदवेतसमहिषाड्डित्” ६/२/७४ | मतुः । नड्वान् कुमुद्रान् । "नडाशादाद् इवल: ६/२/७५ नड्वलम् शाद्वलम् । इति चातुरर्थिकाः । फ वृत्यर्थ :- भक्ष्य (पावु ) आच्छादन (मोढवु ) मे मे अर्थ सिवाय (मन्य अर्थ વાળા) થા યેાગ્ય શબ્દાથી અવયવ અને विडार अर्थभां मयट् प्रत्यय लागे 0 भस्मनः विकार: त्रि - भस्मन् + मयट् - भस्ममयम् भस्मन् + अणू (विकारे ६ / २ / ३० ) - भास्मनम् રાખના વિકાર. 0 अभक्ष्याच्छादने मधुं ? - For Private & Personal Use Only www.jainelibrary.org
SR No.005136
Book TitleAbhinav Hem Laghu Prakriya Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages200
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy