SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ८६ गविटिल, निषाद, शबर, मटर, सदाकु, पृदाकु | शेषवृति :- (४) यञञोश्यापर्णान्त-गोपवनादे: ९/१/१२६ बिदादि शुभां भावेला गोपवन थी साप સુધીના નામ સિવાય બહુગાત્રા અ`માં લાગેલા यस् અને અબૂ પ્રત્યયવાળા નામેાને લાગેલા પ્રત્યયને! સ્ત્રીલિંગ સિવાયના અપત્ય અર્થમાં લાપ થાયછે. (उहादर भाटे सूत्र : १४) [२७] [42] (१४) पौत्रादि वृद्धम् ६/१/२ ★ वृत्ति :- परम प्रकृतेय' तू पौत्राद्यत्यं तद्धं स्यात् । विदस्य वृद्धमात्य वैदः । और्वः । = वृत्यर्थ :- परम अतिथी नो વૃદ્ધ પુરૂષ તેના જે પૌત્ર વગેરે અપત્ય (સંતાન) તેની નૃદ્ધ સંજ્ઞા સમજવી જેમકે :वैदः विदस्य वृद्धमपत्यं (बिदा वृद्ध ६/१/४१ थी अञ् ) = [चैदः वैदौ विदः ५.व. भां अजू ने थायछे यत्रो...दे: ६/१/१२६ थी तेथी वृ नथाविद रहेथे] 0 और्य : :- उर्वस्य वृद्धमपत्यम् उर्वी + अन् विशेष :- 0 पौत्रादि वृद्धम् बिंद + अ = वैदः બિદને પૌત્ર सोय - અનન્તર અપત્ય અર્થમાં ફા પ્રત્યય થાયછે गार्गिः, वात्सिः (अत इ / ६ /१/४१ ) [430] (१५) गर्गादिर्य' ६/१/४२ गस्य वृद्धापत्यम् ગના પુત્ર. - Jain Education International જે કે * सूत्रपृथ० :- गर्ग - आदेः * वृति :- कैद्धो । गाय : 5 થ :- षष्ठयन्त वा गर्ग वगेरे શબ્દોને વૃદ્ધ અપત્ય અર્થ નાં” ટકા થાયછે गर्ग + य = गार्ग्यः = ? * अनुवृतिः - विदादे वृध्ये ६ / २ / ४१ थी वृध्ये विशेष :- 0 आनी सामान्य विवक्षा भङसोऽपत्ये ६/१/२८ थी 37 121 0 गर्गादि गणु: गर्ग, वत्स, वाज, अजा संकृतिः, व्याघ्रपाद्, विदभृत्, पितृवधू, प्रार्चन योग, पुलस्ति रेभ. शङ्ख, शद, धूम, अवट, नभस, चमस, धनञ्जय तृक्ष, અભિનવ લઘુપ્રક્રિયા विश्वावसु, जरमाण, कुरकन, अनडुह, लोहित, संशित, वक्र, चक्षु, बरड, मण्डु, मङ्क्षु, मड्खु, शस्थ, शङ्कु, लतु, लिगु, गूहल, जिगीषु, मनु, तन्तु मनुतन्तु, मनायी, सूनु, सुव, कच्छक, ऋक्ष, रुक्ष, रूक्ष, तरुक्ष तलुक्ष, तण्डिन् तण्ड कपि कत, शकल, कण्व, वामरथ. गोकक्ष, कुण्डिनी, यज्ञवल्क, पर्ण वल्क, अभयजात विरोहित, वैषगण, रहोगण, शण्डिल मुद्गर, मुद्गल युसर मुसल पराशर, जत्कर्ण, मन्द्रित, अश्मरथ, शर्कराक्ष, प्रतिमाष स्थूरं, स्थूरा, अरराका, पिङ्ग, रिङ्गल, कृष्ण, गोलुन्द, उलूक, तितिम्भ, भिष, भिषज, भण्डित. भडित, दल्भ, चिकित, देवहू. इन्द्रहू, यज्ञहू, एकलू, पिपल्लु, पबलू, बृहलू, पप्क्लू, बृहदग्नि, जमदग्नि, सुलामिन, कूटीगु, उक्थ, कुटील, चणक, चुलक, कर्कट, अग्न् सुवर्ण, मुलामि [432] (११) व्यञ्जनात्तद्धितस्य २/४/८८ ★ सूपथ० :- व्यञ्जनात् तद्धितस्य वृत्ति:- व्यञ्जनः परस्य तद्वितस्य चकारस्य ङ्यां लुक् स्यात् । गार्गी । 'कुडा देवयन्यः " ६/१/४७ वृद्ध | कौञ्जायन्यः । "स्त्रीबहुवान” ६/१/४८ । वृद्धो । कौआननी । कौआयनाः । “श्यादेः” ६/१/४९ वृद्धो आयनञ् । आश्वायनः । "नडादिभ्यः आसनम् ६/२/५३ | वृद्ध । नाडायणः । ક નૃત્ય :- વ્યંજનથી પર રહેલા તદ્વૈતના યના પ્રત્યય પર છતાં લાપ થાયછે. गाग्य + ङी = गागू + ङी (आ सूत्रीय साय) गाणी = ગાગી ★ अनुप्रात :- अस्य इयांलुक् २/४/८६ थी ङयांलुक विशेष :- 0 व्यञ्जनात् उभ यु' ? 0 कारिकेवि कारिकेय + ङी ही स्वरपछी य छे. માટે લાપ ન થયા, - 0 तद्धितस्य प्रेम ? वैश्वी थ) ङी) वैश्यस्य भार्या वैश्य (धवाद्योगा... २/४/२७ तद्धित नथी. : શૈષવૃત્તિ (4) कुञ्जदेञयन्यः ६/१/४७ ષયન્ત એવા યુગ્ન વગેરે શબ્દોને વૃદ્ઘાપત્ય અર્થમાં आयन्य (आय) प्रत्यय थाय छे. कुञ्जस्य वृद्वापत्यम् = कुञ्ज + जायन्य= कौब्जायन्नः ननो वृध्यायत्य [२२८] (६) स्त्री बहुष्वायनञ् १/१ / ४८ षष्ठयन्त सेवा कुञ्ज For Private & Personal Use Only www.jainelibrary.org
SR No.005136
Book TitleAbhinav Hem Laghu Prakriya Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages200
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy