SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ka સમાસ પ્રકરણ ५३१ उपगु छ * ति:- एतदन्तानां स्त्रियां ङी: स्यात् । औपगवी। [47] ("नोऽपदस्य तद्धिते” इत्यन्त्यस्वरादि लुकि)-मैधाव: (५) वृद्धि स्वरेष्वादेञ्जिति तद्धिते ७/४/१ त्यय :- अणू, अञ् , एय्, इकण, नञ् , स्नञ् - टिन् माला प्रत्ययान्त नामाने *सुत्रथ0:- वृद्धः स्वरेषु अ.दे: गिति तद्धिते । स्त्रीदिंगे की प्रत्यय थायछ. मेमो :- उपगोः ★n:- बिते णिति च तद्धो परे प्रकृतेराद्य स्व. अपत्य = औषगवः, औपगव २ स्त्रीला ङी = रस्य वृद्धिः स्यात् । औपगवः । औपगवी (पही अण् प्रत्ययान्त नाम छ माटे प्रवृत्यर्थ :- जित् (का-इत् डाय), णित् सा सूत्रथी की साये। सने अस्य यांलुकू था (ण = इत् ाय) तति प्रत्यये। बनेसागता। પૂર્વના નો લેપ થયો) હેય તે ન મના આદિ સ્વરની વૃદ્ધિ થાય છે मेधाविनः अपत्य = मेधाविन् + अणू = मैधावः बम :- उपगु + अण् = औषगु + अ (उनी नेोऽपदस्य तद्धिते ७/४/६१ सूत्रथा इन् न तो५ वृधि औ थरी)=(औपगवः भाटे या सूत्र ५) । थयो मने वृद्धिस्वरेषु ७/४/१सूत्रथीयाधस्वनी भविशेष :- 0 ब् निशान :- दक्ष + जि वृद्धि) मैधाव + ङी = मैवाव् + ई = मैधावी थयु = दाक्षि - क्षनेपुत्र (अनी यि आ) अनुवृति:- गौरादिभ्यो मुख्यान डी २/४/१५ था की 0 तचितम यु ? चिकीर्ष + णकः = चिकीवकः- मी त प्रत्यय 卐 विशेष :- 0244 Se| * છે માટે વૃધ્ધિ ન થાય (अ) :- उसम्याश्त्यं = उत्स + अ = औत्सी [२०] | = असगोत्रनी पुनी (उत्सादेः अ६/१/४) (एयचू ) शिलायास्तुल्या = शिला + एयच् = शिलेय + (५) अस्वयम्भूवाऽव् ७/४/७० ङी = शिलेयी शिलायाएयच्च ७/1/113) ★ सुत्रथ0 :- अ - स्वयम्भुवः अव् (नञ् ) स्त्रीषु भा = स्त्री + नञ् = सौणू + ङी = * वृत्ति:- स्वयम्भूबविणस्या पदस्य तद्धिते परेऽव् | सौणी (प्रागवत:...स्न १/१/२५) स्यात् । औपगवः। (इकण्) प्रस्थेन कृता = प्रस्थ + इकण् = प्रास्थिक + अस्वयम्भुव इति किम् ? - स्वायम्भुवः । ङी = प्रास्थिकी 'वृत्त्यर्थ :- 'स्वयम्भू" शहने छीन (स्न) = पुसू + स्न! = पोस्नी = पु३१नी छोरी अपद मां सा उ ने। तापत ५२ छता अव् | (प्राग्वत्...स्न ७/१/२५) थायम उपगारपत्य = उपग + अण, - [प२२] (सूत्र ४ थी वृधि) = औपगु + अ,(मासूत्र थी अव ) औपगव+अ-औपगवः= ६५शुना पुत्र (७) अणि ७/४/५२ 0 अस्वयम्भू म युं ? *वृत्ति:- अनन्तस्याण्यन्त्यस्वरादेलुगू न स्यात् । सौत्वनः स्वयम्भुवः अपत्यम् = स्वायम्भुव: 卐वृत्यर्थ :- अन् सन्तवाणानामने (धातोरिवर्णा...२/१/५० थी ऊ न। उ थयो)| अण् प्रत्यय लागत। सत्य स्वराहिना ताप ★ अनुवृति :- अकटु-पाण्डवाः अवणस्यैये७/४/६८ थत नथी. थी उ वणस्य सुत्वनः अपत्यम् = सुत्वन् + अ = सौत्वनः = (२) नोऽपदम्य तद्धिते ७/४/11 था तद्धिते यानो पुत्र (अन् सा५न थये।.) 卐विशेष :- 0 २५°ट छे. ★ मनुवृत:- (1) अनाऽट्ये ये ७/४/५१ था अनः [५२१] (२०) भूल क् च इवणस्य ७/४/४ था लुक् (२) न एकस्वरस्य ७/४/४५ थान (6) अणकोयकनम्नटिताम २/४/२० ०० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ★ सूत्रथ० :- अण् अञ् एय् इकण नञ् स्नञ् टिताम् * अन्य सार :- माश-पूर्वाध ५. 333 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005136
Book TitleAbhinav Hem Laghu Prakriya Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages200
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy