________________
૧૭૬
અભિનવ લઘુ પ્રક્રિયા
मनुत्ति :- प्रतिना पञ्चम्याः ७/२/८७ था
प्रवृत्त्यर्थ :- सप्तम्यन्त मे किम
शहने [तथा "अद्वयादि" → द्वि पारे पम्चयाः
વછત સર્વાદિ શબ્દને, અતીપુયવાચી વઘુ 卐विशेष:- अद्वयादि मधु ?
शहने] त्रप, प्रत्यय थाय छे. द्वाम्याम् - मेयी - द्वि श.६ छे मारे पित् - तम्
0 सबस्मिन् सवयोः सर्वेषु णे वयनमा
सर्व + त्रप = सर्वत्र - मधे. 0 अपुल्य बहाः भ यु ?
0 बहै। हो: बहषु - बहु + त्रप = बहुत्र बहाः सुपात् - घसा सु५या - 6 पुसवायी
= घामां. बहु २६ तथा पित - तस नागे, 0 द्वितः त्वत्तः छरीत थयु ?
* मनुवृत्ति :- (१) त्रपच ७२/८५ या त्रप मला अहीयरुहोः ७२ ८८ था तमु प्रत्यय ये! छे ।
(२) किमद्वयादि सर्वादि अनैपुल्य बहाः ७/२/८
र, Ok मा → द्वि, युष्मद् , अस्मद् , भवतु, किम्
विशेष :- त्रप मा "q" इत् छे ते 0 पितू - पहला ३२५। भार रे छे क्य मानि पुरमा ३२५ मारे छ. क्यङमानि पित्तद्धिते 3/२५० पितद्धिते ३२/१० तस प्रत्य4. प. ईत - किम् (कस्मिन् ) कु + त्रप = कुत्र વાળે સમજ,
[२८१] [२८]
(१०) क्वकुत्रात्रेह ७/२/23 (८) इतोऽतः कुतः ७/२/20
★ सूत्रथ:-क्व, कुत्र, अत्र, इह * सूत्र :- इतः अतः कुतः
* वृत्ति :- कव, कुत्र, अत्र, इह, ऐते, प्रबन्ताः ★ वृत्ति :- एते तसन्ता साधवाः
साधवः । + वृत्यर्थ :- इतः अतः कुतः थे 卐वृत्त्यर्थ :- क्व, कुत्र, अत्र, इह 241 त्रणे तसन्त (तस प्रत्ययान्त) निपातन । त्रप, प्रत्ययान्त निपातन या छ. ४२ छ.
* अनुवृत्ति :- त्रप च ७२ ४२था त्रप विशेष :- इदम् + तस = इ + तस
भविशेष:- सा यारे शाही सव = इतः - माया, एतद् + तस. = अ+ तस = अतः
(1)
विना या १५२१५ छे. माथा, किंम् + तस = कु+ तस = कुतः -याथा -
0 * सावनि * એ રીતે ત્રણે રૂપો છે.
0 किम् + त्रप - किमूना स्थाने का (यां) त्राना 0 तस् प्रत्यया-त निपातनया उत्तर भुत्रोमा ५९
स्थाने अ॥२ २४ क्व यु' तस नी नुवृत्ति यारशे
0 किम् + त्रप कु +त्र = कुत्र - i 0 ला पञ्चम्या न मनुवृत्ति यतु छे. तेथा
0 एतद् + २ = अ + 1 = अत्र - सली कुतः - कस्मात माणु यु:
0 इदम् + त्रप इ + ह = इदम् न। इ, त्रप 0 अक, सहित ५५ इतः पोरे थाय - एतकस्मात नुं
ना ह अतः बार छ
( भवत् साथै ५९१ मा थाय. क्व भवान् ,
कुत्र भवान् रे. (७) सप्तम्या : ७/२/८४
[२८२] :- सप्तम्यन्तारिकमादेना । सर्वत्र । 10000००० ० ० बहुत्र ।
* સાધનકા – મધ્યમવૃત્તિ અવસૂરિ ભા. ૨ પૃ ૪૫ર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org