SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ વ્યંજનાન્ત સ્ત્રીલિંગ 0 ॥ ३३॥ मवयनमा थाय छे. नभ :- त्रि+असू-तिस्त्र: चत + असू = चतसः 0 स्याही मत्यु ? प्रियत्रिकः मही त्रि+क प्रत्यय छ २याहि नथी. 0 स्त्रीसिंगम यु ? प्रियत्रि --मही अनतोलुपू था नपुसतिगे सि तो લેપ થયો છે 0? प्रियति कुलम् म थयु ? नामिनेालुगूवा १/४/६1 था तुःप्रत्ययनो स्थानियत् लाव यता “तिस" या यु 0? तिरका नाम ग्रामः रीते ययु ? -આ કોઈ નામ સંજ્ઞા વિશેષ છે માટે २५] (५) ऋतो रः स्वरेऽनि २/१/२ सूत्रथ :- ऋत: र स्वरे अनि * वृत्ति :- तिस चतस शब्दयात्र तः स्वेऽस्वे बा स्वरादौ स्यादौ परे २: स्यात् नविण्यादन्यत्र । चतरतिख चतसृभिः । चतसभ्यः । दीनिाम्यतिसूचत - इत्यत्र तिस चतस् वनातू चत मृणाम् । चतसृषु हे चतस्रः । एवं तिसृभिः । तिसभ्यः तिसृणाम् । तिसृषु । हे तिसः । स्वेऽस्वे इति प्रियतिसा, प्रियचतसाना । प्रियतिस्रो, प्रियचतत्रौ । गिर शब्दस्य पदान्ते इति दी । गी: । गिरौ । गीाम् । 'अरोः सुपिर" गीषु । हेत्री: 卐त्यर्थ:- २५३ मस्५ सम्मानित तिस चतस शमांना रे ऋतना ५२मां સ્વરાદિ સ્વાદ પ્રત્યય આવતાં ૨ થાય છે. (પણ) તે સ્વર – ના સમ્બન્ધ વળે ન नाम : चतुर+जस् / शसू-त्रिचतुरस्ति... २१/१ थी चतस+असू = 241 सूत्रथा ऋ। २ यता चतस+अस् = चतस: से शत (१/२-वि.) त्रि+अस्-तिस+असू =तिस+असू-तिख: ★ अनुवृत्ति :- त्रि चतुरस्तिसृचतसृ स्यादौ २ १/१ थी तिस चतस स्यादौ म विशेष :- 0 ? स्वा6ि स्याह म કહ્યું ? તિસૃમિ: અહીં મિત્ પ્રત્યય છે તે વ્યંજનાદિ छ भार तिख: न याय. 0 अनि म युं? तिस+आम्-हस्वापश्च थीं नाम् तिस+नामू ही आम ना नाम आदेश ५५ छे. તેથી ગામ્ ને સ્વર માનીને તસઃ થયું નહીં. 0 इवांदेरस्वेस्वरे १/२/२१ या २ यशात तi या सूत्र म ? ॥ सूत्र ५२ सूत्र वाथा (१) ऋतोड १/४/3८ (२) अझैचू 1/४/३८ (3) शसाडतासश्च नः पु सि १/४/४८ कोरे सूत्रोने पाय ने छे. તેથી આ સૂત્ર કરીને માત્ર ૨ ની પ્રાપ્તિ કરી છે. * शेषवृत्ति :- चतुर ना ३॥ - (५ सूत्रथी चतस) (3--०५.) चतुर+भिस् = चतमिः (४/५-०५) भ्यसू - चतुर+भ्यसूचतसृभ्यः दीनाभ्य १/४/४ थी દીર્ઘ ન થાય તેથી (१-५) चतुर् + आम् = चतसृणाम् (७-०८.) चतु२ + सु = चतसृषु (सी -4.) चतु२+ जसू = चतसः એજ પ્રમાણે ત્રિ નો તિર્ આદેશ થઈને નીચે મુજબ રૂપે થશે. (1) तिखः (२) तिसः (3) तिसभिः (४) - (५) तिसभ्यः (१) तिखणाम् (७) तिसृषु (८) हे तिसः 0 ? स्वे-अस्वे सेम यु तेथी - प्रियाः तिसः यस्य सः प्रियत्रि + सि = (ऋदुशनस्... सेहः १/४ ८४) प्रियतिसा ना - प्रियचतसा ना એ રીતે ત્રિ નો તિસ આદેશ થઈ શકે. 0 गिर १७६ "पदान्ते' २/१/६४ थी हाध थाय. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005135
Book TitleAbhinav Hem Laghu Prakriya Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1986
Total Pages256
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy