SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ વ્યંજનાન્ત પુલિંગ -०- व्य ंनाहि प्रत्ययमां- सोरुः २ / ३ / ७२ था स्नोर् (१ - .) दास् + सि= सि य थ दो: - (र: पदान्ते विसर्ग १ / ३ / 43 ) ( १ - द्वि.) - दासू + औ = दासौ 0 शसादौ स्यादौ वा... (दन्त पाद... वा २/१/१०१ थी दोष नुं दोषन् विये थाय. तेथी (२-०५.) दोष्ण: (अनेोऽस्य थी दोषन् नुं दोष्ण) विये दोषः ( 3 - भे) दोस्+टा (आ) - दोष्णा पक्षे दोषा ( 3 - ६ ) दोस्+भ्याम् = दोर्भ्याम् पक्षे दोषभ्याम् (७- भे.) दोस्+दि दोषणि पक्षे दोष्णि पक्षे दोषि - इडौवा थी अ वियेसो थतां खड़ी ત્રણ રૂપે થયા. ( ७ - ०५.) दोस्+ सु = दोष्षु - नाम्यन्तस्था २ / ३ / 14 थी सुनो प्, शसेशषस वा १ / ३ / ९ थी पूर्वन सूनपू थयो, पक्षे दोस 0 उशनस् શુક્રાચાય उशनसू+सि (ऋदुशनसू... डा ) उशनस् + डा=उनू+आ=उशना - [२४१] (५१) वाशनसेो नश्चामध्ये सौ १/४/८० ★ सूत्रपृथ :- वा- उशनसः नः च आमन्त्रये सौ ★ वृत्ति :- उशनसः सम्बोधने न-लुकौ वा स्याताम् । हे उशनन्, हे उशन, हे उशन: पुरुशा | पुरुदासौ । अहा अहil | हे पुरुदशः । हे अनेहः वृत्त्यर्थ :- उशनस् नास्न सोधन भेऽवयन “सि” अत्यय लागतां विद्धये न् थाय छे अथवा सून सोप थाय छे, भेभडे :हे उशनस् + सि= (१) स्नेो न् थाय हे उशनन् ५ (२) स् थाय पन् न थाय हे उशन पक्षे (3) स् हे उशन: (सेरु २/१/७२ : पदान्ते १/३/43 Jain Education International ★ अनुवृत्ति थी लुकू -: फ्र विशेष :- 0 ? सि भ ? उशनसौ आमन्त्रण छे सि नथी. ૧૪૧ इन - ङी स्वरे लुकू १/४/७८ 0 ? आमन्त्र्य मथुं ! उशना - उशनस् + सि प्रथमाना तेथी "से" लाग्यु ★ शेषवृत्ति पुरुदशसु + डा = पुरुदं श् + आ = पुरु६ शा ( 1 - डि.) पुरुद शशू + औ = पुरुद शसौ : (1) पुरुदशस् + सि= 0 अनेहस् + सि= अनेहस् + डा = अनेहा ( 1 - ६ ) अनेहसू + ओ = अनेहसौ (सओ.ओ.) अनेहस्+सि=द्दे अनेहः [२४२] (५२) अदसेा द: सेस्तु डौ २/१/४३ ★ सूत्रपृथ :- अदसः द: से: तु डौ ★ वृत्ति :- स्वसम्बन्धि सौ परे अदसा, दो म् स्यात् सेरतुडौ असौ असकौ । हे असौ । स्वसम्बन्धि इति अत्यदा For Private & Personal Use Only फ वृत्त्यर्थ :- "स्वसम्यन्धि" सि प्रत्यय लाग्यो होय त्यारे (त्यदादि भां भावेसा) अदसू शहनाद् ने सूखने सि प्रत्ययना डौ आदेश थशे. (५) अदस्+सि + अद् + अ + डौ - (आर: २/३/४१ श्री स्ने। अ- लुगस्यादेत्यपदे २/१/१3 थी पूर्व अ प (२) अद+डौ (3) या सूत्रथी द । स थ अस + डौ (४) अस् + औ - डित्यन्त्य... २/१/११४ (4) STETT-241 सोधन थे.व. पशु असौ थशे. अदम्+अक्=अदकस्र+सि = (१) अदक+सि (आद्वोर : २ / १ / ४१ ) (२) असक +डौ मा सूत्रधी (3) अकौ www.jainelibrary.org
SR No.005135
Book TitleAbhinav Hem Laghu Prakriya Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1986
Total Pages256
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy