SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ સ્વરાંત નપુંસક લિંગ ૧૦૭ । सोप थाय तो प्रियाः तिस: यस्य तद् (१) प्रियत्रि कुलम् -(सि-अम्-सा५) ने सो५ । થાય-“લુફ” થાય તે (२) प्रिय तिस कुलम् त्रि चतुर तिस-चत२५ स्यादा २/१/१ थी तिस) -सिनो ऋदुशनस्...से: १/४/८४थी डा न थाय म त्यां धुटू सज्ञा थती नथी. तेथी प्रियतिसा થઈ શકે નહીં. ★ शेषवृत्ति :- मधु मधुनी मधूनि घुधु मधुनी मधूनि मधुना...वगेरे ३५ो वारि शम्पा शे [१८] (१४) दयस्थिसक्थ्यक्ष्णोऽन्तस्यान्। १/४/६३ * सूत्रथ :- दधि-अस्थि-सक्थि- अक्षण: अन्तस्य अन्न. * वृत्ति :- एषां नपुसकानां स्वेऽस्वे वा टादौ स्वरे अन् स्यात् । अनेोऽस्य इत्यल्लुकि दना प्रियदना । ईडौवा दनि दधनि । अस्थना । अत्यस्थ्ना । सकथ्ना । अक्ष्णा । ईह द्विधा लिङ्ग व्यवस्था केचिद् दध्यादिवजातिशब्द: स्वत एव लिङ्गमुपापदते, गुणक्रियाद्रव्य सम्बन्ध. निमित्ताश्च केचित्पटवा द्धिवद्धिशेष्या२प लिङ्गम् इति प्रवृत्त्यथ :- दधि-अस्थि-सक्थि अक्ष्णि શબ્દોને (સ્વ કે અસ્વ સંબંધમાં) રા વગેરે (टा -ङसि-उस्-डि-ओस् ) स्व। प्रत्यय પર છતાં અન્ય સવરને સન્ થાય છે. अनोऽस्य २/१/१०८थी अन् ना अने। सो५ थाय छे. दधि+टा दधन्+आ द्धना (मड़ी અન્ય ૬ નો ન થયો છે) એ જ રીતે અન્ય सम्पन्धिमा प्रियदना यश. ईङोवा २/1/1०८ थी विथे अ सा५ ५i दधि+ङि दनि ५ दधनि (दधन् माहेश म। सूत्रथी य४ બે રૂપ થયા). सक्थि+आ सक्थन्+आ-सक्थ्ना अक्षि+आ अक्षनू+आ अक्षणा अस्थि+आ अस्थनू+आ अस्थना * २५नुवृत्ति :-- (१) टाऔ स्वरे १/४/१२ (२) नपुकस्य १/४/५५ विशेष :- अ :- दधि-ही, अस्थिi, सकिथ -सण, अक्षि-मां५ (0 टादौ वगेरे / शत छ । (टा)-दना (ङ) दध्ने (ङसिङस् ) दहनः (ङि) दध्नि. दधनि (ओस् ) दहनाः 0? टादा स्वरे उभ यु ? दधीनि :- दधि+शि-दधि+न+इ=दधीनि-टादि नथा માટે બન ન થાય. 02 स्वरे हेभ यु ? दधिभ्याम् दधि+भ्याम् 0? अन्त्य उभ यु ? अन् से सने वागा आहेश छे. अनेक वर्गः: सर्वस्य परिभाषाया अन मामा शहना माहेश થઈ જાય માટે અન્ય શબ્દનું ગ્રહણ કરેલ છે. 0? नपु सकस्थ उभ यु ? दधाति इति एव शील: दधिः-सधिचक्रि...५/२/३४थी दधि निपातन थता दधिना शे अन् माहेशन याय. * શેષવૃત્તિ :- લિંગ વ્યવહાર માટે આ શાસ્ત્રમાં ये बात थे. ईसा स्वतः सिंग जाति शमछे. प्रवृत्ति निमित्त नु ते स्वत: सिंगात घट-गो महिषी वगेरे. ગુણ ક્રિયા દ્રવ્ય સમ્બધિ નિમિત્ત છે જેનું તે भन्यत: ॥ ४३. या शत पुहिंसा पटु स्त्रीय पद्वी न. सिगे-पटु (५ - पाचकः (स्त्री) पांचिका (नपु.) पाचकम् [10] ___ (१५) वान्यतः पुमांष्टादौ स्वरे १/४/१२ * सूत्रथ :- वा अन्यतः पुमांसू टादौ स्वरे * वृत्ति :- अन्यतो विशेष्यवशात् नपुंसका नाम्यन्तष्टादश स्वरे पुवद्वा स्यात् । पटुना २। पटुने पटवे । पटुनः पटेाः २। पटूनामू २। पटुनि पटौ । -नी-ग्रामण्यादि शब्दानां स्वत्वे नि, ग्रामणि कुलम् । निनी। ग्रामणिनी निना, निया । ग्रामण्या, ग्रामणिना। निनि, ग्रामणिनि । नियाम् , ग्रामण्याम् हेने, हेनि । हे ग्रामणि हे ग्रामणे । -- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005135
Book TitleAbhinav Hem Laghu Prakriya Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1986
Total Pages256
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy