SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ઇતિહાસની કેડી राजवेश्मनि नो कार्या राज्ञां वासगृहेषु ते । सभावेश्मसु कर्तव्या राज्ञां सर्वरसा गृहे ॥ वर्जयित्वा सभां राज्ञो देववेश्म तथैव च । युद्धस्मशानकरुणामृतदुःखार्त कुत्सितान् ॥ अमङ्गल्यांश्च न लिखेत्कदाचिदपि वेश्मसु । निधिशृङ्गान्वृषान् राजभिः विहस्तान्नतांगजान् ॥ - विष्णुधर्मोत्तर, तृतीय अॅड, अध्याय ४३, सोड १-१५ रसानामस्य ( ? थ ) वक्ष्यामो दृष्टीनां ( वेइ ? ) लक्षणम् । तदायत्ता यतश्चित्रे भावव्यक्ति: प्रजायते ॥ शृङ्गारहास्यकरुणारौद्रप्रेयोभयानका : । वीर ( प्रत्यक्षासो ? ) च बीभत्साद्भुतस्तथा ॥ इत्येते चित्रसंयोगे रसाः प्रोक्ता: सलक्षणा : । मानुषाणि पुरस्कृत्य सर्वसत्त्वेषु योजयेत् ॥ —समरांगण सूत्रधार, अध्याय ८२, १३ વળી કેટલાક ગ્રન્થામાં એવું વિધાન છે કે નગ્ન આકૃતિએ ગૃહસ્થાનાં ઘરમાં ન બનાવવી. આ ઉપરથી પર્યાયે એવું ફલિત થાય છે કે દેવમન્દિરેશમાં તે બનાવવાનુ વિહિત હતું. જીએ X संग्रामं मरणं दुखं देवासुरकथास्त्वपि ॥ ननं तपस्विलीलां च न कुर्यान्मानुषालये । भित्यादौ तत्र लेख्यं स्याच्चित्रं चित्रतराकृति: ॥ गृहे न रामायणभारताहव Jain Education International – शिस्यरत्न, अध्याय ४९, २३ ८-१० चित्रं कृपाणाहवमिन्द्रजालकम् । ૧૦૪ X For Private & Personal Use Only www.jainelibrary.org
SR No.005125
Book TitleItihas ni Kedi
Original Sutra AuthorN/A
AuthorBhogilal J Sandesara
PublisherPadmaja Prakashan
Publication Year1945
Total Pages300
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy