SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अभीचि ] वाचनानामनेकत्वात् पुस्तकानामशुद्धितः । सूत्राणामतिगाम्भीर्यान्मतभेदाच्च कुत्रचित् ॥ क्षूणानि सम्भवन्तीह केवलं सुविवेकिभिः । सिद्धान्तानुगतो योऽर्थः सोऽस्माद् ग्राह्यो न चेतरः ॥ ९ 'आयंचणिओदएणं'ति इह कुम्भकारस्य यद्भाजने स्थितं तेमनाय (1) मृन्मिश्रं जलं तेन । पृ. ६८४ - भसूअ, प्रशस्ति, श्लो. १-३ [ १३ टीकाव्याख्या-आतन्यनिकोदकं taararti क्वचिदपि वचभ्चौर्णमनघं क्वचिच्छादी वृत्ति क्वचिदपि गमं वाच्यविषयम् । . क्वचिद्विद्वद्वाचं क्वचिदपि महाशास्त्रमपरं समाश्रित्य व्याख्या शत इह कृता दुर्गमगिराम् ॥ – ए ज, २५मा शतकनी वृत्तिने अंते यद्वाङ्महामन्दरमन्थनेन शास्त्रार्णवादुच्छलितान्यतुच्छम् । भावार्थरत्नानि ममापि दृष्टौ यातानि ते वृत्तिकृतो जयन्ति ॥ - एज, ३०मा शतकनी वृत्तिने अंते. Jain Education International ए ज, १० प्रच, १९ - श्लो. १०४-१३ ११ उदाहरण तरीके जओ कसु, पृ. २०-२१; ककि, पृ. १२; जंशा, पृ. २०१. १२ जुओ जैसाइ. अभीचि • सिन्धु - सौवीरना राजा उदायननो पुत्र उदायन राजाए महावीर पासे दीक्षा लेतां पोताना पुत्र प्रत्येनी श्रेयबुद्धिधी राज्य तेने नहि आपतां पोताना भाणेज केशीने आप्युं हतुं. आथी रिसाईने अभीचि पोताना अंतःपुर साधे सिन्धु-सौवीरनुं पाटनगर वीतभय छोडीने चंपामां कृणिक राजा पासे चाल्यो गयो हतो.' आमां आवतो कृणिक ते महावीरनो समकालीन मगधनो राजा, जेने बौद्धो अजातशत्रु कहे छे. एनुं जैतिहासिकत्व निःसंदिग्ध छे. For Private & Personal Use Only www.jainelibrary.org
SR No.005124
Book TitleJain Sahitya ma Gujarat
Original Sutra AuthorN/A
AuthorBhogilal J Sandesara
PublisherGujarat Vidyasabha
Publication Year1952
Total Pages316
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy