________________
११२
[ भरकच्छ भूत खरीबो हतो. वणिकनी बुद्धिथी पोते पराजित थयो एनी याद. गोरीमा ए भूते भरकच्छनी उत्तरे बार योजन दूर 'भूततडाग' नामे तळाव बांध्यु हतुं." भरुकच्छमां आवेला एक परदेशी वेपारीए कपटी श्रायकपणुं धारण करीने, केटलीक रूपवती साध्वीओने पोताना वहाण उपर बोलावीने तेमनुं हरण कयु हतुं." - भरुकच्छथो दक्षिणापथ तरफ जतां मार्गमां भागवत संप्रदायना अनुयायीनुं एक मन्दिर आवेलु हतुं. जेने जैनो 'भल्लीगृह ' नामे ओळखता हता."
१ मुकाबले जूना कही शकाय एवा टीकाग्रन्थोमा उने (पृ. ६०५), व्यम ( भाग. ३, पृ. १२७), प्रम (पृ. ४८), बृकम (पृ. ५२) अने बृकक्षे (पृ. ३४२, ५९४ इत्यादि) 'भृगुकच्छ । नो प्रयोग करे छे, ज्यारे चूर्णिओ अने भाष्योमा ‘भरुकच्छ' (प्रा. भरुयच्छ ) शब्दप्रयोग लगभग निरपवाद छे. पुराणोमां पण 'भृगुकच्छ' नी तुलनाए ‘भारुकच्छ ' अने ‘भरुकच्छ 'नी व्यापकता छे (जुओ पुगु).
२ दोहिं गम्मति जलेग वि थलेण वि दोणमुहं, जहा भरुयच्छे तामलित्ती एवमादि, आसूचू , पृ. २८२..
द्रोण्यो-नावो मुखमस्येति द्रोणमुख-जलस्थलनिर्गमप्रवेशं यथा भृगुकच्छं ताम्रलिप्तिर्वा, उशा, पृ ६०५.
द्रोणमुखं जलस्थलनिर्गमप्रवेशं, यथा भरुकच्छं तामलिप्ती बा, आशी, पृ. २५८. वळी जुओ प्रम, पृ. ४८.
“जीवाभिगम सूत्र ' नी मलयगिरिनी वृत्ति (पृ. ४० ) मां 'द्रोणमुख प्रायेण जलनिर्गमप्रवेशम् । छे, त्यां मुदित प्रतमां 'जल'नी पछी स्थल' शब्द रही गयो हशे एम अनुमान थाय छे.
३ — पट्टण ' त्ति पट्टनं पत्तनं वा, उमयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात् , तत्र यन्नौभिरेव गम्यं तत्पट्टन, यत्पुनः शकटोटकैनौंभिर्वा गम्यं तत्पत्तन यथा भरुकच्छम् । उक्तं च-“ पसनं शकटैर्गम्यं घोटकैनौंभिरेव च । नौभिरेव तु यद् गम्यं पट्टन तत्प्रचक्षते ॥१॥" जीम, पृ. ४०
पत्तनं जलस्थलनिर्गमश्वेश-यथा मृगुकच्छम् । उक्तं च-पत्तनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org