________________
૫૬૦
યોગશાસ્ત્રનો ગુર્જરાનુવાદ
ک ک
ک .
२२५
ه ه ک ک ک
ک
२५०
ک
२७३
ا ک
د
د
१२१
د د د د ا ه
لا
३८
२४१
२२४
१४४
२४०
एकस्य नाशेऽन्यस्य एकादश दिनान्यर्क एकान्तेऽतिपवित्रे एकोनत्रिंशदहगे एतान्यपीड्यमानानि एतेषु लब्धलक्षोऽथ एनमेव महामन्त्रं एवं क्रमशोऽभ्यासा एवं चतुर्विधध्याना एवं च मन्त्रविद्यानां एवं परासुदेहेषु एवं प्राणादिविजये एवं रश्मिक्रमेणैव एवमाध्यात्मिकं कालं एषामेकत्र कुत्रापि एषा स्त्री पुरुषो वाऽसौ ऐहिकामुष्मिकापाय औदारिकतैजस औदासीन्यनिमग्न औदासीन्यपरायण कण्ठे क्षुत्तर्षनाशाय कदलीवच्चाविद्या लोलेन्द्रिय १२ कनकाम्भोजगर्भस्थं करणानि नाधितिष्ठत्यु.. कर्णोद्घाटनसंजातो कर्माण्यपि दुःखकृते कामधेनुमिवाचिन्त्य कोटीका घृतवर्णाश्च कूर्परौ न्यस्य जान्वो कृत्वा पापसहस्त्राणि
कृषिसेवादिकं सर्व कृष्णं कृष्णपरीवारं केवलिनः शैलेशीगतस्य ११ केसरालीं स्वरमयीं ८ को जेष्यति द्वयोर्युद्धे कोणावक्ष्णोनिपीड्याद्या क्रमेणैवं परपुर क्व मण्डले गतिर्वायोः क्षीराम्भोधेर्विनिर्यान्तीं क्षुतविण्मेदमुत्राणि खद्योतद्युतिवर्णानि गुरुपञ्चकनामोत्था गुरु-बन्धु-नृपा-ऽमात्या ५ गृध्रः काकः कपोतो वा ५ गृहे राजकुलादौ च ५ गृह्णन्तु ग्राह्याणि स्वानि १२ ग्रन्थीन् विदारयन् नाभि ग्रीवाऽभावे चतुस्त्रिद्वये घण्टानादो रतान्ते चे चतुःपार्श्वस्थगुरुयं चतुराशावर्तिजनान् चतुर्दश दिनान्येवं चतुर्विंशतिपत्रं च चत्वारि वामहस्ते तु चन्दनेनार्चयित्वा मां चन्द्रे स्त्री पुरुषः चिद्रूपानन्दमयो नि:शेषो चिन्तयेदन्यमप्येनं चिरमाहितप्रयत्नैरपि १२ चेतोऽपि यत्र यत्र प्रवर्त्तते १२
२६
२२२
१५२
२१०
१००
III. 3 v 32
१९८
१९० २४७
434 vi 3 -