SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ૯૯૨ પરિશિષ્ટ ૨: ઉપમાઓ અને દેખાતો w महादवग्गिसंकासे महाजंतेसु उच्छू वा रोज्झो वा जह पाडिओ महिसो विव मिओ वा अवसो मच्छो वा अवसो सउणो विव वड्डईहिं दुमो विव कुमारहिं अयं पिव महानागो व्व कंचुयं रेणुयं व पडे लग्गं वासीचंदणकप्पो सत्थं जहा परमतिक्खं इंदासणिसमा पोल्ले व मुट्ठी जह से असारे अयंतिए कूडकहावणे वा राढामणी वेरुलियप्पगासे विसं तु पीयं जह कालकूडं सत्थं जह कुग्गहीयं वेयाल इव अग्गी विवा कुररी विवा विहग इव देवो दोगुंदओ जहा सीहो व सद्देण न संतसेज्जा संगामसीसे इव नागराया मेरु व्व सूरिए वंतलिक्खे समुदं व विज्जुसोयामणिप्पभा सिरे चूडामणी जहा भमरसन्निभे मा कुले गंधणा होमो वायाविद्धो व्व हढो अंकुसेण जहा नागो चंदसूरसमप्पभा जहा चंदं गहाईया भासच्छन्ना इवग्गिणो अग्गी वा महिओ जहा जहा पोमं जले जायं, नोवलिप्पइ वारिणा खलुंका जारिसा जोज्जा रायवेटुिं मन्नंता जायपक्खा जहा हंसा w १८/५० जारिसा मम सोसाउ, तारिसा गलिगद्दहा २.७/१६ १.८/५3 उदए व्व तेल्लबिंदू ૨૮ ૨ १८/५६ ओहरियभारो व्व भावे ૨૯૧૨ १८/५७ जहा सूई ससुत्ता ર૯પ૯ १५/६३ जहा महातलायस्स सन्निरुद्धे जलागमे 30/५ १.८/६४ जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य 3०/६ १८/६५ दुमं जहा साउफलं व पक्खी ३२/१० १८१६ पराइओ वाहिरिवोसहेहि ૩૨ ૧૨ ૧૯૬૭ जहा महासागरमुत्तरित्ता नई भवे अवि गंगासमाणा ૩૨ ૧૮ १४८६ जहा वा पयंगे ૩૨ ૨૪ १८/८७ जलेण वा पोक्खरिणीपलासं 3२/३४, ४७, १०,93,८६,८८ ૧૯૯૨ हरिमिगे व मुद्धे ३२.३७ २०/२० ओसहिगंधगिद्धे सप्पे बिलाओ विव ૩૨ ૫. ૨૦ ૨૧ बडिसविभिन्नकाए मच्छे जहा 3२६३ २०/४२. सोयजलावपन्ने गाहम्गहीए गहिसे वस्ने 3२/७६ ૨૦૪૨ करेणुमगावहिए व नागे ३२८७ २०/४२ जीमयनिसंकासा ४/ २०/४४ गवलस्टुिगसन्निभा ३४४ २०/४४ खंजणंजणनयणनिभा ४.४ २०/४४ नीलासोगसंकासा ३४/५. २०/४७ चासपिच्छसमप्पभा 3४/५ २०/५० वेरुलियनिद्धसंकासा 3४५ २०/६० अयसीपुप्फसंकासा २१/७ कोइलच्छदसन्निभा २१/१४ पारेवयगीवनिभा ३४.६ २११७ हिंगुलुयधाउसंकासा 3४७ २१/१८ तरुणाइच्चसन्निभा २१,२३ सुयतुंडपईवनिभा २१.२४ हरियालभेयसंकासा २२/७ हलिदाभेयसनिभा उ४८ ૨૨૧૦ सणासणकुसुमनिभा 3४८ २२/30 संखंककुंदसंकासा 3४८ ૨૨૪૩ खीरपरसमप्पभा ३४८ २२/४४ रययहारसंकासा। ३४/ ૨૨૪૬ દૃષ્ટાના ૨૩ ૧૮ तरीन दृष्टांत १/४; सुपर- ६४ांत १/4; योरनु दृष्टांत ४३; ૨૫ ૧૭ ગાડીવાળાનું દૃષ્ટાંત પ૧૪, ૧૫; ઉરબ્રનું દૃષ્ટાંત ૭/૧-૧૦; કાકિણી ૨૫/૧૮ અને કેરીનું દૃષ્ટાંત ૭/૧૧, ૧૨, ત્રણ વણિકોનું દૃષ્ટાંત ૭/૧૪-૧૬; કુશાગ્ર ૨૫૧૯ બિંદુનું દષ્ટાંત ૭ ૨૩; દ્રુમપાનું દૃષ્ટાંત ૧૦૧; કુશાગ્ર બિંદુનું દૃષ્ટાંત ૨ પ ર ૬ ૧૦૨; શંખનું દૃષ્ટાંત ૧૧૧ ૫; દવાગ્નિનું દૃષ્ટાંત ૧૪ ૪૨, ૪૫; પક્ષીનું २७/८ दृष्टांत १४/४४, ४६; थियन दृष्टांत १८/१८-२१; सजगता परर्नु ૨ ૭/ ૧૩ દષ્ટાંત ૧૯૨૨, ૨૩; હરણનું દૃષ્ટાંત ૧૯૭૭-૮૩; ગોપાળનું દષ્ટાંત ૨૭/૧૪ ૨૨/૪૫; માટીના ગોળાનું દૃષ્ટાંત ૨૫૪૦, ૪૧; દવાગ્નિનું દૃષ્ટાંત ૩૨ ૧૧; બિલાડાનું દૃષ્ટાંત ૩૨ ૧૩; કિંપાક ફળનું દૃષ્ટાંત ૩૨૨) ३४.६ 368 w 3४७ 369 3४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy