SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ૯૭૨ પરિશિષ્ટ ૧:પદાનુક્રમ १-४ न सव्वत्थभिरोयएज्जा २१-१५ नाणारयणपडिपुण्णे ११-30 नासन्ने नाइदूरओ १-३४ न सा पडिनियत्तई १४-२४, २५ नाणारुइं च छंदं च १८-30 नासन्ने बिलवज्जिए २४-१८ न सा पारस्स गामिणी २३-७१ नाणावंजणसंजुयं १२-३४ नासीले न विसीले ૧૧-૫ न सा ममं वियाणाइ २७-१२ नाणावरणं पंचविहं 33-४ नाहं रमे पक्खिणि पंजरे वा १४-४१ न सिणेहं कहिचि कुब्वेज्जा ८-२ नाणाविहविगप्पणं २ 3-3२ नाहो मज्झ न विज्जई २०-८ न सिया अइलोलुए ११-५ नाणासीला अगारत्था ५-१८ निबरसो कडुयरोहिणीरसो वा 3४-१० न सिया तोत्तगवेसए १-४० नाणी नो परिदेवए २-१३ निकेयमिच्छेज्ज विवेगजोगं 3२-४ न से इहं नेव परत्थ लोए १७-२० नाणुचिते कयाइ वि १६-६ निक्कसिज्जइ सव्वसो न सो सुयक्खायधम्मस्स ४-४४ नाणुतप्पेज्ज पनवं २-३८ निक्खंता जिणसासणे १८-४६ न सो होइ पसंसिओ १४-3८ नाणुतप्पेज्ज संजए २-30 निक्खंतो जिणसासणे १८-१८ नहं ओगाहलक्खणं २८-८ नाणेणं दंसणेणं च २२-२६; २८-१० निक्खमणं तस्स काउं जे ૨૨-૨૧ न हणे पाणिणो पाणे ६-६ नाणेण जाणई भावे २८-3५ निक्खमिय बारगाओ ૨૨-૨૨ न हु जिणे अज्ज दिस्सई १०-3१ नाणेण य मुणी होइ २५-30 निक्खिवित्ताणं भायणं २६-38 न हु ते समणा वुच्चंति ८-१३ नाणेण विणा न हुंति चरणगुणा २८-30 निगमे य आगरे पल्ली 3०-१६ न हु दाहामि ते भिक्खं २५-६ नाणे दंसणे चेव २६-3८ निगमे वा रायहाणिए २-१८ न हु पाणावहं अणुजाणे ८-८ नाणोसहिपज्जलिए ११-२८ निग्गंथो वि न करेज्ज छहिं चेव २.६-33 न हु मुणी कोवपरा हवंति १२-3१ नादंसणिस्स नाणं २८-30 निग्गंथे पावयणे ૨૧.-૨ न हु सो पभू तुम पुत्ता! १८-3४ नानमंति नराहिवा! -३२ निग्गंथो धिइमंतो २६-33 नहेव कुंचा समइक्कमंता १४-३६ नापुट्ठो वागरे किंचि १-१४ निग्गया होहिई मन्ने २७-१२ नाइउच्चे व नीए वा १-३४ नामं कम्मं तु दुविहं 33-१३ निच्चं भीएण तत्थेण १८-७१ नाइदूरमणासन्ने १-33;२०-७ नामकम्मं च गोयं च 33-3 निच्चं मुइयमाणसो १८-३ नाइमत्तं तु भुंजेज्जा १६-८ नामगोत्ताणं उक्कोसा 33-23 निच्चकालप्पमत्तेणं १८-२६ नाइविगिटुं तवं चरे 38-२५3 नामाइं तु जहक्कम ३४-3 निच्चसो परिवज्जए १६-3, ७, १०, १४ नाइवेलं मुणी गच्छे २-६ नामाई वण्णरसगंध ३४-२ निच्चाउत्तेण दुक्करं १५-२६ नाइवेलं विहन्नेज्जा २-२२ नामेण संजए नाम १८-१ निज्जाइ उदगं व थलाओ नागो जहा पंकजलावसन्नो १3-30 नायएज्ज तणामवि ६-७ निजाओ वण्हिपुंगवो २२-१३ नागो व्व बंधणं छित्ता १४-४८ नायए परिनिव्वुए 3६-२६८ निज्जाणं पावगं इमं २१-८ नागो संगामसीसे वा २-१० नायए परिनिबुडे १८-२४ निज्जूहिऊण आहारं ૩૫-૨૦ नाणं च दंसणं चेव २3-333; नायव्वं दंसणावरणं 33-६ निद्दा तहेव पयला 33-4 २८-२, 3, ११ नायव्वा अमोरत्ताओ २६-१५ निद्दानिद्दा य पयलपयला य 33-4 नाणं नाणीहि देसियं २८-५ नायव्वा काउलेसाए ३४-३६ निद्दासीले पगामसो १७-3 नाणंमि दंसणंमी २६-४७ नायव्वा किण्हलेसाए 3४-३४ निद्धंतमलपावगं ૨૫- ૧ नाणदंसणलक्खणं २८-१ नायव्वा तेउलेसाए 3४-3७ निद्धंधसपरिणामो ३४-२२ नाणदंसणसन्निया उE-६६,६७ नायव्वा नीललेसाए ३४-३५ निझुणित्ताण निगओ १८-८७ नाणसंपन्नाए णं भंते ! जीवे... २८ २०६० नायव्वा पम्हलेसाए ३४-३८ निंदणयाए णं भंते ! जीवे कि..... ૨૯ સૂર ૭ नाणस्स केवलीणं 3-२६५ नायव्वा सुक्कलेसाए उ४-3८,४६ निन्नेहा निप्परिग्गहा १४-४८ नाणस्स सव्वस्स पगासणाए ३२-२ नायव्वो होइ इत्तरिओ 30-११ निब्भेरिच्छे रुहिरं वमंते १२-२८ नाणस्सावरणिज्ज 33-२ नारीजणाई परिवारयंतो १३-१४ निमंतयंतं च सुए धणेणं ૧૪-૧૧ नाणाकुसुमंछन्नं २०-3 नारीसु नोपगिज्झेज्जा ८-१८ निमंतिओ य भोगेहि ૨૦-૫૦ नाणागोत्तासु जाइसु 3-२ नालं ते मम ताणाए ६-3 निमज्जिउं मोहमहण्णवम्मि ૩૨-૧૦૫ नाणादुमलयाइण्णं २०-3 नावकंखे कयाइ वि ६-१७ निमित्त कोऊहल संपगाढे ૨૦-૪૫ नाणाधनपडिपुण्णे ११-२६ नावा य इइ का वुत्ता? २३-७२. निमित्तेण य ववहरई १७-१८ नाणापक्खिनिसेवियं २०-3 नावा विपरिधावई २3-90 निमेसतरमित्तं पि १८-७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy