SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ પરિશિષ્ટ ૧:પદાનુક્રમ ૩૫-૧૨ उ५-११ २-२४ ४-८ १-७ तं नेव भुज्जो वि समायरामो १४-२० तत्तो य वग्गवग्गो उ 3०-११ तम्हा जोइं न दीवए तं परिगिज्झ वायाए १-४3 तत्तो वि य उवट्ठित्ता ८-१५ तम्हा भिक्खू न पायए तं परिनाय परिव्वए स भिक्खू १५-८,८ तत्थ आलंबणं नाणं २४-५ तम्हा भिक्खू न संजले तं पासिऊणमेज्जंतं १२-४ तत्थ आसि पिया मज्झ २०-१८ तम्हा मुणी खिप्पमुवेइ मोक्खं तं पासिऊण संविग्गो २१-८ तत्थे एगे महापन्ने ५-१ तम्हा विणयमेसेज्जा तं पासिया संजय हम्ममाणं १२-२० तत्थ कुव्वेज्ज सासयं ४-२६ तम्हा समुट्ठाय पहाय कामे तं पुव्वनेहेण कयाणुरागं १३-१५ तत्थ गंतूण सिज्झई 3६-५६ तम्हा सव्वदिसं पस्स तं बितम्मापियरो १८-२४, ४४, ७५ तत्थ चिंता समुप्पन्ना २३-१० तम्हा सुयमहिडेज्जा तं भासओ मे पडिपुण्णचित्ता 3२-१ तत्थ ठवेज्ज भिक्खू अप्पाणं ८-११, १८ तम्हा हु एए निहया कुमारा तं भुंजसू अम्ह अणुग्गहट्ठा १२-3५ तत्थ ठिच्चा जहाठाणं 3-१६ तया गच्छइ गोयरं तं भे उदाहरिस्सामि २-१ तत्थ पंचविहं नाणं २८-४ तयाणि जालाणि दलित्तु हंसा तमि संवच्छरेकरे अ६-२५४ तत्थ वासमुवागए २३-४, ८; २५-3 तर कन्ने ! लहुं लहुं तं मे एगमणो सुण 30-४ तत्थ संकप्पए वासं 3५-७ तरित्ता समुदं वा महाभवोघं तं मे कहसु गोयमा ! २३-२८, 3४, तत्थ सिद्धा महाभागा 3६-६3 तरियव्वो गुणोयही उ८, ४४, ४८, ५४, ५८, तत्थ से उववज्जई ७-२७ तरिस्संति अणागया ६४,६८,७४, ७८ तत्थ से चिट्ठमाणस्स २-२१ तरिहिति जे उ काहिति तं मे कित्तयओ सुण २४-६; 38-3८ तत्थ सो पासई साहुं २०-४ तरुणाइच्चसनिभा तं रागहेउं तु मणुण्णमाहु ३२-२२, 3५, तत्थावि दुक्खा न विमुच्चई ओर-30, ४३, तरुणो सि अज्जो ! पव्वइओ ४८, ६१, ७४, ८७ ५६,६८,८२, ८५ तवं कए तप्पइ जस्स लोगो तं वयं सव्वसो छित्ता २3-४६ तत्थिमं पढमं ठाणं ५-४ तवं खंतिमहिंसयं तं वयं बूम माहणं २५-१८ थी. २७, ३२. तत्थोवभोगे वि किलेसदुक्खं3२-३२, ४५, तवं पगिज्झऽहक्खायं तं सम्मं निगिण्हामि २३- ५८ ५ ८, ७१, ८४,८७ तवं संपडिवज्जेत्ता तं सव्वं मरिसेहि मे २०-५७ तत्थोववाइयं टाणं ५-१३ तवनारायजुत्तेण तं सव्व साहीणमिहेव तुब्भं १४-१६ तन्तुजं तणतज्जिया २-३५ तवनियमसंजमधरं तं ससत्तं पइगिज्झ २१-3 तप्पएसा तहेव य उ६-१० तवप्पहाणं चरियं च उत्तम तंसा चउरंसमायया उ-२१ तप्पएसे य आहिए 38-५, ६ तवविणए सच्चसमिइगुत्तीसु तंसि क्खणे से उ उवेइ दुक्खं 3२-२५, तप्पच्चयं उज्जमए य रागी उ२-१०५ तवसंवरमग्गलं ३८, ५१, ६४, ७७, ८० तमंतमेणेव उसे असीले २०-४६ तवसा धुयकम्मसे तं सि नाहो अनाहाणं २०-५६ तमणुग्गहं करेहम्हं २५-39 तवसा निजरिज्जइ तच्छिओ य अणंतओ १४-६६ तमा तमतमा तहा 38-१५७ तवस्स वाघायकरं वयासी तणफासा जल्लमेव य १८-3१ तमायंरतो ववहारं १-४२ तवस्सी भिक्खु थामवं तणहारकट्ठहारा 3६-१७ तमुद्धरित्तु जहानायं २३-४८ तवस्सी वीरियं लद्धं तणेसु सयमाणस्स २-3४ तमेगग्गमणो सुण 3०-१ तवेणं भंते जीवे किं जणयइ? तण्हाकिलंतो धावंतो १८-५८ तमेगचित्तो निहुओ सुणेहि २०-3८ तवेणं होइ तावसो तण्हाभिभूयस्स अदत्तहारिणो ३२-30, तम्मि आसि समागमे २.3-८८ तवेण परिसुज्झई ४3, ५६,६८, ८२,८५ तम्मी नगरमंडले २३-४ तवेण परिसोसियं तण्हा हया जस्स न होइ लोहो 3२-८ तम्मी नयरमंडले २३-८ तवोकम्मंसि उज्जुओ ततो हं नाहो जाओ २०-34 तम्मुत्ती तप्पुरक्कारे २४-८ तवो जोई जीवो जोइटाणं ततं तत्तविणिच्छयं २३-२५ तम्मेव य नक्खत्ते २६-२० तवो य दुविहो वुत्तो तत्ताई तंबलोहाहिं १४-६८ तम्हा एएसि कम्माणं 33-२५ तवोवहाणमादाय तत्तो ओमं तु जो करे 3०-१५ तम्हा एयाण लेसाणं 3४-६१ तवोसमायारिसमाहिसंवुडे तत्तो य थीणगिद्धी उ 33-५ तम्हा गिहंसि न रई लहामो १४-७ तसनामेहि थावरेहिं च तत्तो य बंभं अपरिग्गहं च २१-१२ तम्हा गिहसमारंभ उ4-८ तसपाणबीयरहिए ४-१० ६-१२ ૧૧-૩૨ ૧૨-૩૨ १८-८० १४-38 ૨૨-૩૧ २१-२४ १८-38 १८-५२ ८-२० 38-3 २०-८ १४-१६ 3-८ १४-५० २६-५१ ૧૯-૫ १६-८७ ૨૮-૨૫. ८-२० 3-२० 30-६ १४-८ २-२, २३ 3-११ २८ सू०२८ २५-30 ૨૮-૩૫ १२-४ १८-८८ १२-४४ २८-३४ २-४३ १-४७ ८-१० २४-१८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy