SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ૯૫૮ પરિશિષ્ટ ૧ : પદાનુક્રમ कारुण्णदीणे हिरिमे वइस्से 3२-१०३ किं हिंसाए पसज्जसि? १८-११ कुमारेहि अयं पिव १६-१७ कालओ जाव रीएज्जा २४-७ किच्चाई कुव्वइ सया १-४४ कुमुयं सारइयं व पाणियं १०-२८ कालओ भावओ तहा २४-६; 38-3 किणंतो काइओ होइ 34-१४ कुररी विवा भोगरसाणुगिद्धा २०-५० कालं अणंतमुक्कोसं 3६-१८3 किण्णु भो ! अज्ज मिहिलाए -७ कुलेसु दग्गेसु य ते पसूया १४-२ कालं तु पडिलेहए २६-४५ किण्हलेसं तु परिणमे 3४-२२ कुसं च जूवं तणकट्ठमग्गि १२-34 कालं तु पडिलेहया २६-४४ किण्हलेसा उ वण्णओ 3४-४ कुसग्गमेत्ता इमे कामा ७-२४ कालं संखाईयं १०-५ थी ८ किण्हाए ठिई जहनिया होई 3४-४८ कुसग्गेण जह ओसबिंदुए ૧૦-૨ कालं संखिज्जसन्नियं १०-१०, ११,१२ किण्हा नीला काऊ 3४-५६ कुसग्गेण तु भुंजए ८-४४ कालं संपडिलेहए २६-४२ किण्हा नीला उ काऊ य 3४-3 कुसचीरेण न तावसो २५-२५ कालकंखी परिवए ६-१४ किण्हा नीला य रुहिरा य उ६-७२. कुसीललिंग इह धारइत्ता २०-४३ कालधम्मे उव्वट्ठिए उ५-२० किण्हा नीला य लोहिया 38-१६ कुहाडफरसुमाईहि १८-६६ हणयाए ण भत.... २८ सू०१६ काब्बसिय भावणं कुणई 38-२६५ कुहगा य तहेव य 3६-८८ कालमणंतदुरंतं १०-८ किब्बिसियं मोहमासुरत्तं च ६-२५६ कहेडविज्जासवदारजीवी ૨૦- ૪૫ कालमणंतमुक्कोसं 38-१८६ किमज्ज जन्नाण लहित्थ लाहं? १२-१७ कूवंतो कोलसुणएहि १८-५४ कालम्मि तम्मिसहरा भवंति १3-२२ किमिणो सोमंगला चेव उ६-१२८ के एत्थ खत्ता उवजोइया वा ૧૨-૧૮ कालिया जे अणागया ५-६ किमेगरायं करिस्सइ २-२३ केई चुया एगविमाणवासी १४-१ कालोपव्वंगसंकासे २-3 किरियं अकिरियं विणयं १८-33 केण अब्भाहओ लोगो? १४-२२ काले कालं समायरे १-3१ किरियं च रोयए धीरे १८-२३ केण वा परिवारिओ? ૧૪-૨૨ कालेण कालं विहरेज्ज र? २१-१४ किरियासंखेवधम्मरुई २८-१६ के ते जोई ? के व ते जोइठाणे ? १२-४३ कालेण निक्खमे भिक्खू १-3१ किरियासु भूयगामेसु 3१-१२. के ते हरए ? के य ते संतितित्थे ? ૧૨-૪૫ कालेण य अहिज्जित्ता १-१० किलिन्नगाए मेहावी २-38 केरिसो वा इमो धम्मो? ૨૩- ૧૧ कालेण य पडिक्कमे १-३१. किसे धमणिसंतए २-3 केवलं बोहि बुज्झिया 3-१८ काले य दिवसे वुत्ते २४-५ कीलए सह इथिहिं १९-3 केसं संपडिवज्जई ५-७ काले विगराले फोक्कनासे १२-६ कीलतन्ने नरा रायं! १८-१६ केसलोओ य दारुणो १८-33 कालो पुग्गलजंतवो २८-७, ८ कीवेणं समणत्तणं १८-४० केसा पंडुरया हवंति ते ૧૦-૨ ૧ થી ૩૬ कालोमाणं मुणेयव्वो 3०-२० कीस णं नावपेक्खसि? ९-१२ केसि गोयमब्बवी कालोवणीए सरीरस्स भेए ४-८ कुइयं रुइयं गीयं १६-५, १२ केसिमेवं बुवंतं तु २३-४२, ४७, ५२, ५७, का वा अमोहा वुत्ता? १४-२२ कुंजरे सट्ठिहायणे ११-१८ ६२,६७,७२, ७७, ८२ कावोया जा इमा वित्ती १८-33 कुंथुपिवीलिउडुसा उ६-१७ केसिमेवं बुवाणं तु २३-३१ कासवेणं पवेइया २-१ कुंथूनाम नराहिवो १८-36 केसीकुमारसमणे २३-२, ८, १६, १८ कासवेण पवेइया २-४६ कुक्कुडे सिंगिरीडी य 3६-१४७ केसीगोयमओ निच्चं २३-८८ कासि नियाणं तु हत्थिणपुरम्भि १३-१ कुच्चफणगपसाहिए २२-30 केसी गोयममब्बवी २३-२१, 3७, ४२, ४७, किं कायव्वं मए इहं? २६-८ कुज्जा दुक्खविमोक्खणं २६-२१ ५२, ५७,६२,६७,७२, किं तवं पडिवज्जामि २६-५० कुट्टिओ फालिओ छिन्नो ૧૯-૬૬ ७७, ८२ किं ते जुझेण बझओ ८-३५ कुटुंबसारं विउलुत्तमं तं १४-3७ केसी घोरपरक्कमे २3-८६ किं नाम काहामि सुएण भंते ! १७-२ कुणइ पमाणि पमायं २६-२७ कोइ पोसेज्ज एलयं ७-१ किं नाम होज्ज तं कम्मयं ८-१ कुतित्थिनिसेवए जणे १०-१८ कोइलच्छदसन्निभा ३४-६ किनामे? किंगोते? १८-२१ कुद्धे कुमारे परिनिव्ववेइ १२-२० को करिस्सइ उज्जोयं २.3-94 किं नु चित्ते वि से तहा? 43-८ कुद्धे गच्छइ पडिप्पहं २७-६ को जाणइ परे लोए 4-5 किं पुण चिट्ठसि तीरमागओ १०-३४ कुद्धे तेएण अणगारे १८-१० कोट्ठगं नाम उज्जाणं २३-८ किं मज्झ दुट्ठसीसेहि २७-१५ कुप्पवयणपासंडी २३-६३ कोट्ठागारे सुरक्खिए ११-२६ किं माहणा ! जोइसमारभंता १२-3८ कुप्पहा बहवो लोए २३-६० कोडीए विन निट्ठियं किं रज्जम्मि पसज्जसि? १८-१२ कुमारगा ते पसमिक्खं वक्र १४-११ कोडीसहियमायाम उ8-२५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy