________________
ઉત્તરજ્જીયણાણિ
कुसग्गे उदगं समुद्देण समं मिणे । एवं माणुस्सगा कामा देवकामाण अंतिए ॥
२३. जहा
२४. कुसग्गमेत्ता इमे कामा सन्निरुद्धमि आउए 1 कस्स हेडं पुराकाउं जोगक्खेमं न संविदे ? |
कामाणियदृस्स अत्त अवरज्झई । सोच्चा नेयाउयं मग्गं
जं भुज्जो परिभस्सई ॥
२५. इह
कामणियदृस्स अत्तट्ठे नावरज्झई पूइदेहनिरोहेणं
भवे देव त्ति मे सुयं ॥
२६. इह
1
२८. बालस्स पस बालतं अहम्मं पडिवज्जिया । चिच्चा धम्मं अहम्मिट्ठे नरए उववज्जई 11
२९. धीरस्स
पस्स धीरतं सव्वधम्माणुवत्तिणो । चिच्चा अधम्मं धम्मिट्ठे देवेसु उववज्जई 11
३०. तुलियाण
बालभावं
अबालं चेव पंडिए । चइऊण बालभावं अबालं सेवए मुणि ॥ -त्ति बेमि ।
Jain Education International
यथा कुशाग्रे उद समुद्रेण समं मिनुयात् । एवं मानुष्यका: कामाः देवकामानामन्तिके ॥
२७. इड्डी जुई जसो वण्णो ऋद्धिर्द्युतिर्यशोवर्णः
आउं सुहमणुत्तरं । भुज्जो जत्थ मणुस्सेसु तत्थ से उववज्जई ॥
कुशाग्रमात्रा इमे कामा: सन्निरुद्धे आयुषि ।
कं हेतुं पुरस्कृत्य योगक्षेमं न संवित्ते ?
इह कामाऽनिवृत्तस्य आत्मार्थोऽपराध्यति । श्रुत्वा नैर्यातृकं मार्ग
यद् भूयः परिभ्रश्यति ॥
इह कामनिवृत्तस्य
आत्मार्थो नापराध्यति । पूतिदेहनिरोधेन
भवेद् देव इति मया श्रुतम् ॥
आयुः सुखमनुत्तरम् । भूयो यत्र मनुष्येषु तत्र स उपपद्यते ॥
बालस्य पश्य बालत्वम् अधर्मं प्रतिपद्य । त्यक्त्वा धर्ममधर्मिष्ठः नरके उपपद्यते ॥
धीरस्य पश्य धीरत्वं सर्वधर्मानुवर्तिनः । त्यक्त्वाऽधर्मं धर्मिष्ठ: देवेषु उपपद्यते ॥
तोलयित्वा बालभावम् अबलं चैव पण्डितः ।
२०८
त्यक्त्वा बालभावम् अबलं सेवते मुनिः ॥
- इति ब्रवीमि ।
अध्ययन- ७ : सोड २३-३०
૨૩. મનુષ્ય-સંબંધી કામભોગો દેવસંબંધી કામભોગોની સરખામણીમાં તેવા જ છે, જેમ કોઈ માણસ દર્ભની અણી પર રહેલા જળબિંદુની સમુદ્ર સાથે સરખામણી अरे..
૨૪. આ અતિ-સંક્ષિપ્ત આયુષ્યમાં આ કામભોગો દર્ભની અણી પર રહેલા જળબિંદુ જેવડા છે. છતાં પણ કર્યો હેતુ સામે રાખીને મનુષ્ય યોગક્ષેમજ સમજતો નથી ? उप
૨૫.આ મનુષ્યભવમાં કામભોગોમાંથી નિવૃત્ત ન થના૨ પુરુષનું આત્મ-પ્રયોજન નષ્ટ થઈ જાય છે. તે પાર પહોંચાડનાર માર્ગને સાંભળીને પણ વારંવાર ચૂકી भयछे.
૨૬. આ મનુષ્યભવમાં કામભોગોથી નિવૃત્ત થનાર પુરુષનું आत्म-प्रयोशन नष्ट धतुं नथी. ते पूति-हेट (औौधारि-शरीर ) नोट निरोध दुरीने देव जने छेઆવું મેં સાંભળ્યું છે.
२७. (हेवसोमांशी व्यवीने) ते व विपुल ऋद्धि, धुति, યશ, વર્ણ, આયુ અને અનુત્તર સુખવાળા મનુષ્યકુળોમાં ઉત્પન્ન થાય છે. ૩૯
२८. तुं जाल (अज्ञानी) कवनी भूर्खता भे. ते अधर्मने ગ્રહણ કરીને, ધર્મને છોડીને, અધર્મિષ્ઠ બનીને નરકમાં उत्पन्न थाय छे.
૨૯. બધા ધર્મોનું પાલન કરનારા ધીર-પુરુષની ધીરતા જો . તે અધર્મને છોડીને ધર્મિષ્ઠ બનીને દેવોમાં ઉત્પન્ન થાય छेन्छ
30. पंडित- मुनि पास-भाव खने पुरीने, जास-भावने छोडीने, ५रे छे.
For Private & Personal Use Only
पास लावनी तुलना जास-भावनुं सेवन
—એમ હું કહું છું.
www.jainelibrary.org