________________
क्रोधोस्ति मानोस्ति मायास्ति लोभोस्ति संज्वलनोस्ति प्रत्याख्यानावरणोस्ति अप्रत्याख्यानोस्ति अनंतानुबंध्यस्ति चतुश्चतुर्विधोस्ति हास्यमस्ति रतिरस्ति अरतिरस्ति भयमस्ति जुगुप्सास्ति शोकोस्ति पुंवेदोस्ति स्त्रीवेदोस्ति नपुंसकवेदोस्ति मिथ्यात्वमस्ति मिश्रमस्ति सम्यक्त्वमस्ति सप्ततिकोटाकोटिसागरस्थित्यस्ति अहँ ॐ ॥१॥
तदस्तुवां निकाचित निबिडबद्ध मोहनीय कर्मोदयकृतः स्नेह सुकृतोस्तु सुनिष्ठितोस्तु सुसंबंधोस्तु आभवमक्षयोस्तु तत् प्रदक्षिणी क्रियतां विभावसुः ॥
ત્રીજી પ્રદક્ષિણા (ફરા) નો મંત્ર:
ॐ अर्ह कर्मास्ति वेदनीयमस्ति सातमस्ति असातमस्ति सुवेद्यंसातं दुर्वेद्यमसातं सुवर्गणाश्रवणंसातं दुर्वर्गणाश्रवणंऽसातं शुभपुद्गलदर्शनंसातं दुःपुद्गलदर्शनंऽसातं शुभषड्रसास्वादनंसातं अशुभषड्रसास्वादनंसातं शुभगंधाघ्राणंसातं अशुभगंधाघ्राणंऽसातं शुभपुद्गलस्पर्शः सातं अशुभपुद्गलस्पर्शोऽसातं सर्वेसुखकृतसातं सर्व दुःखकृदसातं अहँ ॐ ॥१॥
तदस्तुवां सातवेदनीयं माभूदसातवेदनीयं तत् प्रदक्षिणी क्रियतां विभावसुः ॥२॥
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org