________________
२७०
प्राचीन जैन लेखसंग्रहे
( 4 ) अपूरवदे पु० गरीबदासादिपरिवारेण श्री अजितनाथ - बिंबं का० प्र० दृ० खरतरगच्छाधीश्वर श्रीजिनराजसूरिसूरिचक्रवर्ति
( 5 ) पट्टप्रभाकरैः । श्रीअकब्बर साहिमदं त्तयुगमधानपदप्रवरैः प्रतिवर्षाषाढी
( 6 ) याष्टाहिकादिषाण्मासिकामारिप्रवर्तकैः । श्रीपंत (?) तीर्थो - दधिमीनादिजीवरक्षकैः । श्रीशत्रुं
(7) जयादितीर्थकर मोचकैः । सर्व्वत्र गोरक्षाकारकैः पंचनदीपीर साधकैः । युगप्रधान श्रीजिनचंद्रसूरिभिः ।
( 8 ) आचार्यश्रीजिनसिंहमूरि श्रीसमयराजोपाध्याय वा० हंसप्रमोद वा० समयसुंदर वा० पुण्यप्रधानादिसाधु युतैः ॥
( ४४४ )
ई ॥ संवत १२२९ मार्गसिर सुदि ६ श्रीफलवर्द्धिकायां देवाधिदेवश्रपार्श्वनाथचैत्ये श्री माग्वाटवंशीय रोपिमुणि मं० दसादाभ्यां आत्मश्रेयोर्थं श्रीचित्रकूटीयसिलफटसहितं चंदको प्रदत्तः शुभं भूयात्
( ४४५ )
६० || चैत्ये नरवरे येन श्रीसल्लक्ष्मटकारिते । मंडपो मंडनं लक्ष्म्याः कारितः संघभास्वता ॥ १ ॥ अजयमेरुश्रीवीर चैत्ये येन विधापिताः । श्रीदेववाकाः ख्याताश्चतुर्विंशतिशिषराणि ॥ २ ॥
Jain Education International
૩૪૨
For Private & Personal Use Only
www.jainelibrary.org