SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २७० प्राचीन जैन लेखसंग्रहे ( 4 ) अपूरवदे पु० गरीबदासादिपरिवारेण श्री अजितनाथ - बिंबं का० प्र० दृ० खरतरगच्छाधीश्वर श्रीजिनराजसूरिसूरिचक्रवर्ति ( 5 ) पट्टप्रभाकरैः । श्रीअकब्बर साहिमदं त्तयुगमधानपदप्रवरैः प्रतिवर्षाषाढी ( 6 ) याष्टाहिकादिषाण्मासिकामारिप्रवर्तकैः । श्रीपंत (?) तीर्थो - दधिमीनादिजीवरक्षकैः । श्रीशत्रुं (7) जयादितीर्थकर मोचकैः । सर्व्वत्र गोरक्षाकारकैः पंचनदीपीर साधकैः । युगप्रधान श्रीजिनचंद्रसूरिभिः । ( 8 ) आचार्यश्रीजिनसिंहमूरि श्रीसमयराजोपाध्याय वा० हंसप्रमोद वा० समयसुंदर वा० पुण्यप्रधानादिसाधु युतैः ॥ ( ४४४ ) ई ॥ संवत १२२९ मार्गसिर सुदि ६ श्रीफलवर्द्धिकायां देवाधिदेवश्रपार्श्वनाथचैत्ये श्री माग्वाटवंशीय रोपिमुणि मं० दसादाभ्यां आत्मश्रेयोर्थं श्रीचित्रकूटीयसिलफटसहितं चंदको प्रदत्तः शुभं भूयात् ( ४४५ ) ६० || चैत्ये नरवरे येन श्रीसल्लक्ष्मटकारिते । मंडपो मंडनं लक्ष्म्याः कारितः संघभास्वता ॥ १ ॥ अजयमेरुश्रीवीर चैत्ये येन विधापिताः । श्रीदेववाकाः ख्याताश्चतुर्विंशतिशिषराणि ॥ २ ॥ Jain Education International ૩૪૨ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy