________________
२५८
प्राचीनजैनलेखसंग्रहे
(४२१) (1) ॥ ० ॥ संवत् १६३७ वर्षे शाके १५०२ प्रवर्त[माने
वैशाखशुदि ३ दिनः । गुरुवारे रोहिणीनक्षत्रे राउल
श्री मेघराजजी विजयराज्ये श्रीविमलनाथप्रासादे ( 2 ) श्रीतपागच्छे गच्छाधिपतिप्रभुश्रीपरमभट्टारकश्रीहीर
विजयसूरिविजयराज्ये आचार्यश्रीविजयसेनमूरिः ।
उपाध्यायश्रीधर्म सागरग[णीनामुपदेशेन(?) ] . ( 3 ) श्रीसंघेन कारापितं । श्रीरस्तु । कल्याणमस्तु । सूत्रधार
घडसी पुत्र सूत्रधार राउत ।
( ४२२) (1) संवत् १२४६ वर्षे कात्तिकवादि २ श्रीमान् (2) देवाचार्यगच्छे श्रीखेट्टीय श्रीमहावीरमूलचैत्ये ( 3 ) श्रे० सहदेवसुतेन सोनिगेन आत्मश्रेयोर्थ सं ( 4 ) (भ) [वजुगं प्रदत्तं ॥ २
(४२३)
(1) संवत् १२१० श्रवणवदि (2) ७ श्रीविजयसिंहेन वा (3) लिग सासणं प्रदत्तं ( 4 ) खेडिजु राणौ होई सु--
330
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org