________________
लेखाङ्कः-३४८-३४९ ।
( 3 ) पाल राजपुत्र अभयपाल (लो) तस्मि -
( 4 )
न राज्ये वर्त्तमाने चा० भीवडा प
(5) डिदेह [वासी सू० वासर (रैः सम[स्त ] - (6) सीरसहितै [ : ] खाडिसीरजवमध्या(7) तू ज(य) वा[(:) से ४ गूजरीजात्रानिमित्तं (8) [ श्री] शांतिनाथदेवस्य दत्ता [:] पुण्याय (१) यः कोपि लुप्यते (लोपयति स पापो ( पेन छिद्य(10) ते || मं[ग]लं भवतू (तु) तथा भडियाउअ - (11) [र]ट्टे आसघर सीरोइय सम[स्त ] - (12) सीरण ज (य) वा [ : ] ह[रो]थु १ गूजरतृयात्रहि (13) वील्ह [स्य ] पुण्यार्थे ॥ १ ॥
( ३४९ )
(1) ओं ॥ संवत् १२२९ माघवदि २ शुक्रे अद्येह श्रीकेल्हणदेव विजयरा[ ज्ये] । तस्य मातृराज्ञी श्रीआन[ल]देव्या श्रीषंडरेकीय मूलनायक श्रीमहावीरदेवाय [चै]दि १३ कल्याणिक नि[म]त्तं राजकीय
२०७
( 2 ) भोगमध्यात् युगंधर्याः हाएल एकः प्रदत्तः । तथा राष्ट्रकूट पातू केल्हण त[द्धातृजऊत्तमसीह सूद्रगकाल्हण आहड आसल अणतिगादिभिः तलाराभाव्यथस (2) गट
( 3 ) सत्कात् अस्मिन्नेव कल्याणके द्र १ प्रदत्तः ॥ १ तथा श्रीषंडेरक वास्तव्य रथकार धणपाल सूरपाल जोपाल सिगडा अमियपाल जिसहडदेल्हणादिभिः [चै]त्र सुदि १३ कल्याणके
Jain Education International
૨૭૯
For Private & Personal Use Only
www.jainelibrary.org