________________
लेखाङ्कः - १३१-३३२ ।
नाङलाई - स्थलस्थलेखाः ।
( ३३१ )
( 1 ) ओं ॥ संवत् १९८९ माघ सुदि पंचम्यां श्रीचाहमानान्वय श्रीमहाराजाधिराज [ रायपाल
( 2 ) देव वः) तस्य पुत्रो त्रौ । रुद्रपाल अमृतपा[ लौ] ताभ्यां माता श्रीराज्ञी मा[न लदेवी तया [नदू ]ल [डा ]गिका
१९१
( 3 ) यां सतां परजतीनां [ रा ]जकुलपल [ म ]ध्यात् पलिकाद्वयं वाण[i] प्रतिधर्म्माय प्रदत्त त्तं) । भं० नागसि( 4 ) प्रमुख समस्त ग्रामीणक रा० चिमटा वि० सिरिया वणिक पोसरि लक्ष्मण एते सा -
(5) खिं ( एतान् साक्षिणः ) कृत्वा दत्तं लोपकस्य यदु (त्) पापं गोहत्यासहस्रेण । ब्रहम (ब्रह्म) हत्यास (श) तेन च तेन पापेन लिप्यते सः ||०|| श्री ||
( ३३२ )
(1 ) ओं० ॥ नमः सर्वज्ञाय ॥ संवत् ११ (2) ९५ आसउज वदि १५ कुजे ॥ (3) अह श्रीन[ डू ] लडा [ गि ]कायां महा(4) राजाधिराज श्रीराय [ पा ]लदेवे । विज(5) यी (य) राज्यं कुर्व्वतीत्येतस्मिन् काले श्री(6) मदुज्र्जिततीर्थ : ( ) श्री ने ]मिनाथदेवस्य
Jain Education International
૨૬૩
For Private & Personal Use Only
www.jainelibrary.org