________________
प्राचीनजैनलेखसंग्रहे
( २९९) स्वस्ति श्रीविक्रमसंवत् १२५९ वर्षे आषाढसुदि २ शनौ बहुदेव पुत्र्याः श्रे० मणिभद्र सलक्षणायाः श्रेयोथै वासुपूज्यबिंब कारापितं प्रतिष्ठितं श्रीधर्मघोषसूरिभिः ॥
(३००) स्वस्ति श्रीविक्रमसंवत् १२५१ आषाढसुदि २ शनौ श्रेष्टि गोहडसुत श्रेष्ठि कुमारस्य श्रेयसे तत्पुत्र श्रेष्ठि सज्जनेन श्रीसंभवनाथवि कारितं मूरिभिश्व प्रतिष्ठितं ॥
(३०१) स्वस्ति श्रीविक्रमसंवत् १२५९ वर्षे आषाढसुदि २ शनौ आरासणमंडले कशुरशंभु (१) श्री......श्रीकुमारसुत श्रीसज्जनेन स्वश्रेयोर्थ श्रीसुमतिनाथविवं कारितं प्रतिष्ठितं श्रीधर्मघोषसरिभिः।।
(३०२) ० ॥ संवत् ११३८ धांग वल्लभदेवीसुतेन वारकश्रावकेन श्रेयांसजिनप्रतिमा कारिता ।
० ॥ संवत् ११३८ सोमदेवसहोदरेण सुंदरीसुतेन शीतलजिनप्रतिमा कारिता ।
(३०४) ई० ॥ संवत् १३४६ ज्येष्ट सु० ९ शुक्रे पूर्णदेव भोलिका
२४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org