________________
प्राचीनजैनलेखसंग्रहे (3) राज श्रीकान्हडदेवे सु(4) तु राज श्रीवीसलदेव स(5) वाडीआघाट दातव्या (G) ग्राम......."ष्टिप्रदोशने (7) वापदे शासनं प्रद(8) त्तः ।। बहुभिर्वसुधा (9) भुक्ता राजभिः सग(10) रादिभिः यश यश (11) जदा भूमि तश त(12) श तदा फलंः । ( ? )
आरासणतीर्थगतलेखाः।
( २७७ ) संवत् १६७५ वर्षे माघसुदि चतुझं शनौ श्रीओकेश ज्ञातीय वृद्धसज्जनीय श्रीनेमिनाथचैत्ये श्रीनेमिनाथबिंबंकारित प्रतिष्ठितं सकलमापालमंडलाखंडल श्रीअकबरप्रदत्त जगद्गुरुविरुदधारिभट्टारक श्रीहीरविजयसूरीश्वरपट्टपूर्वाचलमार्तडमंडलायमानभट्टारक श्रीविजयसेनसूरि शर्वरीसार्वभौमपट्टालंकारनीरधीश्वरसौभाग्यभाग्यादिगुणगणरांजितमहातपाविरुदधारकभट्टारक श्रीविजयदेवसूरिभिः पंडित श्रीकुशलसागरगणि प्रमुखपरिवारसमन्वितै: बुहरा राजपालो° शुभ० सकला भवतीतिशुभम् ॥
૨૩૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org