________________
लेखाङ्कः-२४९-२५१ । १४९ श्रेष्ठि-भीमासाहकारित-मंदिरगतलेखाः ।
(२४९) सं० १५२५ फा० सु० ७ शनि रोहिण्यां श्रीअर्बुदगिरौ देवडा श्रीराजधरसायर डुंगरसीराज्ये सा० भीमचैत्ये गूर्जर श्रीमालराजमान्य मं० मंडनभार्या मोली पुत्र महं० सुंद्र पु० मं० गदाभ्यां भा० हांसी परमाई महं० गदा भा० आसू पु० श्रीरंग वाघादि कुटुंबयुताभ्यां १०८ मणप्रमाणं परिकरं प्रथमजिनबिंब का० तपागच्छनायक श्रीसोमसुंदरमूरिपट्टप्रभाकर श्रीलक्ष्मीसागरसूरिभिः प्रतिष्ठितं श्रीसुधानंदनसूरि श्रीसोमजयसूरि महोपाध्याय श्रीजिनसोमगणि प्रमुख परिवार परिवृतैः] विज्ञानं सूत्रधार देवाकस्य श्रीरस्तु ।
(२५०)
मेवाडाज्ञातीय सूत्रधार मिहिपा भा० नागल सुत सूत्रधार देवा भा० करमीसुत सूत्र ० हला गदा हापा नाना हाना कला ...."तत्पपाधाताः ॥
(२५१) ( 1 ) संवत् १५२५ वर्षे फा० सु० ७ शनि रोहिण्यां अर्बुदगिरौ देवडा श्रीराजधर सायर
( 2 ) डुंगरा महाराज्ये गुर्जर सा० भीमचैत्ये गुर्जर जाति श्रृंगार मं० मंडन भायो मोली पुत्र राजा
૨૨૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org