________________
१२६
प्राचीन जैनलेखसंग्रहे
लालिग तत्सुत महिंदुकेनेदं निजपुत्रकलत्रसमन्वितेन सन्मंत्रिदशरथेन श्री नेमिनाथबिंबं मोक्षार्थं कारितं रम्यं ॥
( १५३ )
सं • १२०० जेष्ठ वदि १ शुक्रे महं० श्रीवीरसंताने महं० चाहिल सुत राणाक तत्सुत नरचिहिना कुटुंबस हितेन ......... श्रेयोऽर्थं मुनिसुव्रतप्रतिमा कारितेति प्रतिष्ठिता श्रीनेमिचंद्रसूरिभिः ॥
( १५४ )
संवत् १११९ ।
धारापद्रीयसंताने सोमरुपालवल्लभः ।
शांत्यमात्यो महीख्यातः श्रावकोऽजनि सत्तमः ॥ १ ॥ भार्या तस्य शिवादेवी श्रेयसे प्रतिमामिमां । नीन - गीग्ययोः सुन्वोः कारयामास निर्मलं ॥ २ ॥
( १५५)
संवत् १३७८ वेसलपुत्र माहण पुत्र लखमा भार्या ललितादेवी पुत्र जयताकेन श्रे० का० श्रीधर्मघोषसूरि पट्टे श्रीज्ञानचंद्रसूरीणां उपदेशेन ||
( १५६ )
वरवचनचारु कुसुम; संपादितमुनिमनोरथफलौघः । श्रीननसूरिरनघः कल्पतरुर्जयति बुधसेव्यः ॥ स्तौति श्रीककसूरिः ॥
Jain Education International
૧૯૮
For Private & Personal Use Only
www.jainelibrary.org