________________
लेखाङ्कः-९५-९६ ।
१०१ वदि ८ शुक्रे अद्येह श्रीअर्बुदाचलतीर्थे स्वयं कारित श्रीलूणसिंहवसहिकाख्य श्रीनेमिनाथदेवचैत्ये जगत्यां श्रीप्राग्वाटज्ञातीय ठ० चंडप ठ० श्रीचंडप्रसाद महं० श्रीसोमान्वये ठ० श्रीआसराज भार्याश्रीकुमारदेव्योः सुत महं० श्रीमालदेव संघपति श्रीवस्तु. पालयोरनुज महं० श्रीतेजःपालेन स्वभगिन्या बाई झालहणदेव्याः श्रेयोऽर्थ विहरमानतीर्थकर श्रीमंधरस्वामीप्रतिमालंकृता देवकुलिकेयं कारिता प्रतिष्ठिता श्रीनागेंद्रगच्छे श्रीविजयसेनमूरिभिः ॥छ।
(९५) स्वस्ति श्रीविक्रमनृपात् सं० १२९३ वर्षे चैत्र वदि ८ शुक्र अद्येह श्रीअर्बुदाचलतीर्थे स्वयं कारित श्रीलूणसीहवसाहिकाख्य श्रीनेमिनाथदेवचैत्ये जगत्यां श्रीप्राग्वाटज्ञातीय ठ० चंडप ठ० श्रीचंडप्रसाद महं० श्रीसोमान्वये ठ० श्रीआसराज भार्याकुमारदेव्योः सुत महं० श्रीगालदेव संघपति श्रीवस्तुपालयोरनुज महं० श्रीदेजःपालेन स्वभगिनी वाई माउश्रेयोऽर्थ विहरमानतीर्थंकर श्रीयुगंधरस्वामिजिनप्रतिमालंकृता देवकुलिकेयं कारिता ॥ छ ।
( ९६ ) स्वस्ति श्रीविक्रमनृपात सं० १२९३ वर्षे चैत्र वदि ८ शुक्रे अद्येह श्रोअर्बुदाचलतीर्थे स्वयं कारित श्रीलुणसीहवसहिकाख्य श्रीनेमिनाथदेवचैत्ये जगत्यां श्रीप्राग्वाटज्ञातीय ठ० चंडप ठ० श्रीचंडप्रसाद महं० श्रीसोमान्वये ठ० श्रीआसराज भार्या श्रीकुमारदेव्योः सुत महं० श्रीमालदेव संघपति श्रीवस्तुपालयोरनुज महं० श्रीतेजपान स्वभगिन्याः) साउदेव्याः] श्रेयोऽर्थ विहरमानतीर्थकर श्रीवा जिनालंकृता देवकुलिकेयं कारिता॥छ।।
१७3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org