________________
પરિશિષ્ટ-૨
[3-२२] शेषास्त्वपरगाः
બાકીની સાત નદી પશ્ચિમ તરફ જતી પશ્ચિમમાં મળે છે.
जंबूद्दीवे सत्त महानदीओ पुरस्थाभिमुहीओ लवण समुई समुप्पेति, तं जहा-गङ्गा रोहिता हिरी सीता णरकता सुवण्णकुला रत्ता । जंबूद्दीवे सत्त महानदीओ पञ्चत्वाभिमुहीओ लवण समुदं समुप्पे ति, तं जहा सिंधू रोहितंसा हरिकंता सीतोदा णारीकता रूप्पकूला रतवती स्था०७सू.५५५ [3-२३] चतुर्दशनदी सहस्र परिवृता गङ्गा सिन्ध्वादयो नद्यः
ગંગા સિંધુ વગેરે નદી ૧૪૦૦૦ નદીને પરિવાર સહિત છે.
चन्तारि महाणईओ पण्णत्ता तं जहा गङ्गा सिंधू रत्ता रत्तवई। तत्थ णं एगमेगा महाणई चउद्दसहिं सलिलसहस्सेहिं समग्गा पुरस्थिम पञ्चस्थिमं णं लवण समुदं समुप्पेइ 0 जम्बू०वक्ष०६सू.१२५ [3-२४] भरतः षविंशतिपञ्च योजन शतविस्तारः षट् चैकान
विंशति भागा योजनस्य ભરતક્ષેત્ર ઉત્તર દક્ષિણ પરદોજન તથા ૬ ભાંગ્યા ૧૯ જન છે.
जंबूद्दीवे दीवे भरहे णाम वासे ---- जंबूद्दीव दीवण उयसय भागे पंच छव्वीसे जोअणसए छच्च एगूणवीसइभाए जोअणस्स विक्खंभेणं । जम्बू.वक्ष.१सू.१० [3-२५] तद्विगुण विस्तारा वर्षधर वर्षा विदेहान्ताः | ભરત ક્ષેત્રની આગળ વિદેહ સુધીના પર્વત અને ક્ષેત્ર બમણું વિસ્તાર વાળા છે.
जम्बूद्दीपपण्णत्तीए वासावासहराण' महाविदेहपेरंत विउण विउण वित्थारेण वपिओ। परंतु उत्तसुत्त। जम्बू० वक्ष १सू.११ [3-२६] उत्तरा दक्षिण तुल्याः
વિદેહની પૂર્વ અને પશ્ચિમના ક્ષેત્ર-પર્વત આદિને વિસ્તાર સમાન છે.
जंबूमंदरस्स पव्वयस्स य उत्तर दाहिणे ण दो वासहरपव्वया बहु समतुल्ला अविसेसमणाणत्ता अन्नमन्न णातिवट्टति आयाम विक्खंभुच्चतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org