________________
मटीऽध्यायः
૬૫
-
णामेणंभंते कम्मे कतिविहे पण्णत्ते ? गोयमा बायालीसतिविहे पण्णत्ते, त' जहा गतिनामे , जाति नामे, सरीरणामे, सरीरोवंगणामे सरीर बंधणणामे, सरीरसंघयणनाने, संघायणणामे, संठाणणामे, वण्णणामे, गंधणामे, रसणामे, फासणामे, अगुरुलघुगामे, ऊपघायणामे, पराघायणामे, आणुपुव्वीणामे, ऊस्सासणामे, आयवणामे, ऊज्जोयणामे, विहाय गतिणाने, तसणामे थावरणामे, सुहुमनामे बादरणामे, पज्जत्तणामे, अपज्जत्तणामे, साहारणसरीरणामे पत्तेयसरीरणामे, थिरणामे अथिरणामे, सुभगामे, असुभणामे, सुभगणामे, दुभगणामे, सूसरनामे, दूसरनामे, आदेज्जनामे अणादेज्जनामे जसेोकित्तिणामे अजसोकित्तिगामे, णिम्माणणामे तित्थगरणामे प्रज्ञा०प.२३ऊ.२सू.२९३/ १५ एव सम०४२/५ [१३] उच्चैनीचश्च
ગેત્રમના બે ભેદ ઉચગોત્ર નીચગેત્ર __ गोए ण' भंते ! कम्मे कइविहे पण्णत्ते ? गोयमा दुविहे पण्णते, त' जहा ऊञ्चागोए य नीयागोए य । प्रज्ञा०प.२३ऊ.२सू.२९३/३० [१४] दानादिनाम्
हना-तराय, सामा-तराय, नागा-तराय, उपा -तराय भने વીર્યાન્તરાય એ પાંચ ભેદે અંતરાય કર્મ છે.
अंतराए ण' भते कम्मे कतिविधे पण्णत्ते ? गोयमा ! पंचविधे पण्णत्ते त' जहा दाणंतराइए. लाभंतराइए भोगंतराइए ऊवभोगंतराइए वीरियंतराइए - प्रज्ञा०प.२३ऊ.२सू.२९३/३२ १५] आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपम कोटी
कोट्यः परा स्थितिः જ્ઞાનાવરણ, દર્શનાવરણ, વેદનીય અને અંતરાય કમની ઉત્કૃષ્ટ સ્થિતિ ૩૦ કડાકોડી સાગરેપમની છે.
ऊदही सरिस नामाण तीसई कोडाकोडीओ ऊक्कोसिया ठिई होइ --- आवरणिज्जाण दुण्हंपि वेयाणिज्जे तहेव य अन्तराए य कम्मम्मि ---ऊत्त अ.३३गा.१९,२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org