________________
અષ્ટમેશધ્યાયઃ
५८.
इच्छा परिमाणस्स --- पञ्चअइयारा---धण धन्नपमाणाइकम्मे खेत्तवत्थुप्पमाणाइकम्मे हिरण सुवण्ण परिमाणाइक्कमे दुपयचउप्पय परिमाणाइक्कमे कुवियपमाणाइकम्मे - उपा०अ.१सू.७/५ [२५] उधिस्तियंग्व्यतिक्रम क्षेत्रवृद्धि स्मृत्यन्तर्धानानि
Sq-मधे तिथु-हिशामा नियम ७५२iत , क्षेत्रवृद्धि, વિસ્મરણ, એ પાંચ દિગૂ વિરમણ વ્રતના અતિચાર છે.
दिसिव्वयस्स पञ्च अइयारा--- उड्ढदिसि परिमाणाइक्कमे अहोदिसि परिमाणाइक्कमे तिरियदिसि परिमाणाइक्कमे खेत्तुबुढिस्स सअंतरडूढा । उत्त० अ.१सू.७/६ [२६] आनयन प्रेष्य प्रयोग शब्द रूपानुपात पुद्गल क्षेपाः
ક્ષેત્ર બહારથી વસ્તુ મંગાવવી, મેકલવી શબ્દથી બોલાવે રૂપ દેખાડી બેલાવ, પુદ્દગલ ફેકંવા એ પાંચ દેશાવકાસિક વ્રતના मतियार छ.
देशावगासियस्स - - - पञ्च अइयारा--- आणवणपयोगे पेसवणपओगे सदाणुवाए रूवाणुवाए बहियापोग्गलपक्खवे । उपा०अ.१.सू७/१० [२७] कन्दपकौकुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधि कत्वानि
કંદર્પ, કૌમુત્ર્ય, મૌખર્ય, અસમીક્ષયાધિકરણ, ઉપભેગાધિકત્વ એ પાંચ અનર્થદંડ વિરમણવ્રતાતિચાર છે.
अणट्ठाद डवेरमणस्स - - -- पंचअइयारा --- कन्दप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उपभोग परिभोगाइरित्ते - ऊपा अ.१सू.७/८ [२८] योगदुष्प्रणिधानानादर स्मृत्यनुपस्थापनानि
કાયા–વચન કે મનનું દુપ્રણિધાન, અનાદર, વિસ્મરપણું એ પાંચ સામાયિક વ્રતાતિચાર છે.
सामाइयस्स पंचअइयारा - - - - मण्णदुप्पणिहाणे वएदुप्पणिहाणे कायदुप्पणिहाणे सामाइयरस सति अकरणयाए सामाइयरस अणवइिढयस्स करणया 1 उपा०अ.१सु.७/९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org