________________
તત્ત્વાર્થ સૂત્ર ના આગમ આધાર રથાનો
[९] असदभिधानमनृतम्
असई (भिथ्या) ४थन ते असत्य छे.
अलियं ---- असञ्च सत्तण' ----- असब्भाव -- -- -- -अलियं 0 प्रश्न (आस्रवद्वार)२सू.६ [१०] अदत्तादान स्तेयं
અદત્ત ગ્રહણ તે ચેરી છે.
अदत्त' - - - - तेणिक्को 0 प्रश्न (आस्रवद्वार) ३सू.१० [११] मैथुनमब्रह्म
મૈથુન સેવન તે અબ્રહ્મ છે
अबभ्भ मेहुण' । प्रश्न [आस्रवद्वार ४सू.१४ [१२] मूर्छा परिग्रहः
મૂછ પરિગ્રહ છે.
मुच्छा परिग्गहो वृत्तो । दश अ.६गा.२१ [१३] निःशल्यो व्रती
માયા-નિયાણ-મિથ્યાત્વ શલ્ય રહિત હોય તે વતિ છે.
पडिक्कमामि तिहि सल्लेहि-माया सल्लेण नियाणसल्लेण' मिच्छादसण सल्लेण
* सूत्रपाठ संबध : २! प्रारे प्रतिभा के प्रतीनु सक्ष छे. માટે પાઠ મૂકેલ છે. [१४] अगार्यनगारश्च
प्रताना गारी (8) भगारी (साधु) मे लेहे डेय छे.
चरित्तधम्मे दुविहे पन्नत्ते त जहा-आगार चरित्त धम्मे चेब अणागारचस्ति धम्मे चेव - स्था०२उ१सू.७२ प्रारंभे [१५] अणुव्रतोऽगारी
અણુવ્રતવાળો અગારીત્રતિ છે. आगरधम्म - - - - अणुव्वयाई -- -- औपरसू.३४/७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org