________________
પર
[२१] योगवक्रता विसंवादनं चाशुभस्य नाम्नः
મન-વચ–કાય ચૈાગવક્રતા તથા વિસ વાદન અશુભનામ કર્માવ છે.
તત્ત્વા સૂત્ર ના આગમ આધાર સ્થાન
गोयमा ! काय अणुज्जुययाए, भाव अणुज्जयाए भास अणुवज्जुयया .. विसंवायणा जोगेण असुभनामकम्मा जाव पयोगबन्धे भग०श. ८उ. ९. सू. ३५१/१२
[२२] विपरीतं शुभस्य
યેાગસરળતા, ચેાગ્યપ્રરૂપણા શુભ નામાકમ ના આસ્રવ છે.
गोयमा ! कायउज्जुययाए भावुज्जुययाए भासज्जुययाए अविसंवादण जोगेण सुभनाम कम्मासरीर जावप्पयोगबन्धे भग०.८उ.९सू.३५२/११ [२३] दर्शन विशुद्धिर्विनयसंपन्नताशीलन्नतेष्वनति चारोऽभीक्ष्णज्ञानोंपयोग संवेगौ शक्तितस्त्याग तपसी सङ्घ साधु समाधि वैयावृत्यकरणमर्हदा चार्य बहुश्रुत प्रवचन भक्तिरावश्यका परिहाणिर्मा प्रभावना प्रवचन वत्सलत्वमिति तीर्थकृत्वस्य (१) दर्शन विशुद्धि, (२) विनय सौंपन्नता, (3) शीक्षत्रतामां मनतियार पशु, (४) निरंतर ज्ञानोपयोग, (५) सवेग, (६) यथा शक्तिहान, मने, (७) तप, सौंध अने साधुमोने (८) समाधि तथा (६) वैयावस्य४२५, (१०) अडत, (११) माया ( १२ ) - डु श्रुत भने ( 13 ) प्रवयननी अस्ति, (१४) आवश्यम्नो अपरिहार, (१५) शासन प्रभावना, (११) प्रवयन वत्सलता से तीर्थ अर નામકમના આસ્રવા છે.
(१) अरहंत ( २ ) सिद्ध ( ३ ) पवयण गुरु (४) र (५) बहुरस्सुए (६) तवस्सीसुं, वच्लया य तेसि (७) अभिक्ख णाणोवओगे य (८) दंसण (९) विणए (१०) आवस्सए य (११) सीलव्वए निरइयारं, (१२) खणलव (१३) (१४) तव चियाए (१५) वेयावच्चें (१६) समाही य (१७) अप्पुव्वणाण गहणे (१८) सुयभत्ती (१९) पवयणे (२०) पभावयणा ए ए हि कारणेहि तित्थियरन्त' लहइ जीवो ज्ञाता० अ.८सू.७०/८
* सूत्रपाठ सब'धः तत्त्वार्थ सूत्र १६ अ२ नोधेछे आगम पाहे ૨૦ કારણ જણાવે છે. તે બંનેમાં ક્રમ ઉપર આપેલા છે તે ક્રમ મુજબનું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org