________________
ચતુર્થોડથાય:
૨૫
च
चतुर्थोऽध्यायः [१] देवाश्चतुनिकायाः
દેવતાઓ ચાર નિકાયવાળા છે.
(1) गोयमा ! चउव्विहा देवा पण्णत्ता, तं जहा भवणवइ वाणमंतर जोइस वेमाणिया - भग०श.२उ.७सू.१
(2) देवा चउन्विहा पन्नत्ता, तं जहा भवणवासी, वाणमंतरा, जोइसिया, वेमाणिया । प्रज्ञा०प.१ देवाधिकारे सू.३८/१ 0 एवं जीवा०प्र.३ देवाधिकारे उ.१सू.११४ [२] तृतीयः पीतलेश्यः
ज्योतिष् हेव। (पात) तने वेश्यावा य छे.
----- जोतिसियाणं एगा तेउलेसा ----0 स्था०१३.१ लेश्याधिकारे [३] दशाष्टपञ्चद्वादश विकल्पाः कल्पोपपन्न पर्यन्ताः - ભવનપતિના દશ, વ્યંતરના આઠ, તિષ્ઠના પાંચ અને વૈમાનિકના બાર ભેદ છે.
भवणवई दसविहा पण्णत्ता---- वाणमन्तरा अट्ठविहा पण्णत्ता ----- जोइसियापंचविहा पण्णत्ता ---- माणिया दुविहा पण्णत्ता कप्पोपवण्णगा यकप्पाइया य । कप्पोवण्णगा यारसविहा पण्णत्ता ।। प्रज्ञा० प.१ देवाधिकारे सू.३८/२-३-४-६ [४] इन्द्र सामानिक त्रायस्त्रिंश पारिषद्यात्मरक्ष लोकपालानीक
प्रकीर्णकाभियोग्य किल्लिषिकाश्चैकशः દેવ-નિકોયમાં ઇંદ્ર, સામાનિક, ત્રાયન્નિશ, પારિષદ્ય, આત્મરક્ષક, ४५७१, मनी४, प्रशी ४, मालियोग्य मे. ६श-दृश ले छे.
(1) देविंदा---- एव समाणिया ---- तायतीसगा, लोग. पाला, परिसोववन्नगा ---- अणियाहिबई आयरक्खा - स्था०३उ.१सू. १३४८-९-१०-११-१३- १४-१५ . (2) देवकिव्विसिए...आभिजोगिए औप.सू.४१/१(१५), ४(१८)
(3) चउव्विहा देवाण ठिती पण्णत्ता, त -देवे णाममेगे, देवासिणाते नाममेगे, देवपुरोहिते नाममेगे, देवपज्जलणे नाममेंगे 1 स्था०४उ.१सू.२४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org