________________
१७
દ્વિતીયડયાય: [१२] अनादि संबंधे च
તૈજસ કાર્મણ શરીર જીવને અનાદિથી સંબધમાં છે. [४३] सर्वस्य
એ બે શરીરો સવ સંસારી જીવોને હોય છે.
तेयासरीरप्पयोगबंधे ण भंते । कालओ कालचिरं होइ ? गोयमा ! दुविहे पण्णत्ते, त' जहा अगाइए वा अपज्जवसिए. अणाइए वा सपज्जवसिए । भगश.८उ.९सू.३५०/५
कम्मासरीरप्पयोगबंधे---- अगाइए अपज्जवसिए, अणाइए सपज्जचसिए । भगश,८उ.९सू.३५१/१८ [४४] तदादीनि भाज्यानि युगपदेकस्याऽऽचतुर्व्यः
એક જીવને તૈજસ કાર્મણથી આરંભી એક સાથે ચાર શરીર સુધીના શરીર હોઈ શકે [પાંચ ન હોય]
जस्स ओरालिय सरीरं तस्त वेउव्विय सरीरं सिय अस्थि सिय णस्थि, जस्सवेउव्वियसरीर तस्स ओरालिय सरीरं सिय अस्थि सियणस्थि - - - - जस्स ओरालिय सरीरं तस्स आहारग सरीरं सिय अस्थि सिय णस्थि, जस्स आहारग सरीरं तस्स ओरालिय सरीरं णियमा अस्थि । ----- जस्स ओरालिय सरीरं तस्स तेयग सरीरं णियमा अस्थि, जस्स पुण तेयग सरीरं तस्स ओरालिय सरीरं सिय अस्थि सिय णस्थि । एवं कम्मसरीरे वि । ---- जस्स ओरालिय सरीरं तस्स तेयग सरीरं णियमा अस्थि जस्स पुण तेयग सरीरं तस्स ओरालीय सरीरं सिय अस्थि सिय णस्थि । एवं कम्मं सरीरे वि। ---- जस्स वेउव्विय सरीरं तस्स आहारग सरीरं णस्थि, जस्स पुण आहारग सरीरं तस्स वेउव्विय सरीरं पत्थि । तेयाकम्माइं जहा ओरालिएण सम्मं तहेव. आहारग सरीरेण वि सम्मं तेयाकम्माई तहेव उच्चारियव्वा । ----- जस्स तेयग सरीरं तस्स कम्मग सरीरं णियमा अस्थि, जस्स वि कम्मग सरीरं तस्स वि तेयगसरीरं णियमा अस्थि । प्रज्ञा०५.२१सू.२७६/४ ---- ८ पर्यन्ताः [४५] निरुपभोगमन्त्यम्
અંતનું જે કામણ શરીર તે ઉપગ રહિત છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org