________________
તત્ત્વાર્થ સૂત્ર ના આગમ આધારકથાના
जस्स ण' अत्थि ईहा अोहो मरगणा गवेसगा चिंता वीमंसा से ण सणीत्ति लब्भइ नंदि० सू.२५/२
૧૪
* सूत्रपाठ संबंध ः डा - भोड - भार्गा वगेरेनी योग्यता मेरो ४ भन, भावा भनवाणी ते सज्ञी.
[२६] विग्रह गतौ कर्मयोगः
વિગ્રહગતિમાં કાણુ કાય ચેાગ હેાય છે.
कम्मा सरीर कायप्पओगे
प्रज्ञा०प. १६सू.२०३/१
सूत्रपाठसंबंध : विग्रहगति भेटखे मे गतिभांथी श्रीगतिमां જીવ જાય ત્યારે થતી ગતિ. આ ગતિમાં કામ ણુ શરીરની જ કાયા અને, તેના ચેાગે જ જીવની ગતિ થાય.
[२७] अनुश्रेणि गतिः
જીવ-પુદગલાની ગતિ આકાશપ્રદેશની શ્રેણી મુજબ થાય
परमाणु पोग्गलाण.... गोयमा । अणुसेढीं गती [पवन्तती नो विसेढीं गती पतत्ती... नेरइयाण... गोयमा ! अणुसेढीं गती पवत्तती... एवं... जाव वेमाणियाग' अणुसेढीं गती पवत्तती नो विसेढीं गती पवत्तती भग० श.२५उ. ३सू.७३०/४
[२८] अविग्रहा जीवस्य
જીવને સિદ્ધિ ગતિમાં જતા (અવિગ્રહ) ઋજુતિ હાય છે.
उज्जु सेढीपडिवन्ने अफुसमाणगई उड्ढं एक्कंसमरण' अविगहेण गंता सागरोवउत्ते सिज्झिहिइ औप० सिद्धाधिकारे सू. ४३/१
[२९] विग्रहवती च संसारिणः प्राक् चतुर्भ्यः
સંસારી જીવાને ચાર સમય (પૂર્વ) સુધીની વિગ્રહ (વક્ર) ગતિ હાય છે. અર્થાત્ ઋજુ અને વક્ર એ ગતિ હાય છે.
(1) रइयाण' उक्कोसेण तिसमइएण विग्गहेण उववज्जंति एगिंदियवज्जं जाव वेमाणियाण स्था० ३ड.४सू. २२५
( 2 ) कइसमएण्ण विग्गहेण उववज्र्ज्जति । गोयमा एगसमइएण वा दिसमइएण बा तिसमइएण वा चउसमएण वा विग्गहेण उववज्जन्ति भग०
श. ३४उ. १ सू. ८५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org