________________
પ્રથમોધ્યાયઃ
से किं तं वंजणुग्गहे । वंजणुग्गहे चउविहे पण्णत्ते. तं जहा सोईन्दिय बंजणुग्गहे, घाणिदिय वंजणुनगहे, जिभिंदिय बंजणुग्गहे, फासिंदिय बंजणुग्गहे । नंदि०सू.२९ [२०] श्रुतमतिपूर्व व्यनेक द्वादश भेदम् ।
શ્રુતજ્ઞાન મતિપૂર્વક થાય. તે બે પ્રકારે છે. પહેલા અંગ બાધના અનેક ભેદ છે બીજા અંગપ્રવિષ્ટના બાર ભેદ છે.
(1) मई पुव्वं जेण सुअं न मई सुअपुब्बिआ 0 नंदिसू.२४
(2) सुयनाणे दुविहे पण्णत्ते तं जहा अंग पनिटे चेव अंग बाहिरे चेव - स्था०२उ.१सू.७१/२१
* (3) नंदिसूत्रागने सूत्र ४४-अंगपविठं अंगबाह्यं भेद वर्णनं पठितव्यं, [२१] द्विविधोऽवधिः
અવધિજ્ઞાનના બે ભેદ-ભવપ્રત્યય, ક્ષયપસમજ.
(1) से किं तं ओहिनाणं पञ्चपखं । ओहिनाण पञ्चक्खं दुविहं तं जहा भवपञ्चइयं च खाओवसमियं च- 1 नंदिसू.६ . (2) ओहिणाणे दुविहे पण्णत्ते- तं जहा भव पञ्चइए चेव खओवसमिए चेव । स्था०२३.१सू.७१/१३ [२२] भवप्रत्ययो नारक देवानाम्
નારક અને દેવેને ભવપ્રત્યય અવધિ હોય છે. (1) दोण्हं भव पञ्चइए पण्णत्ते तं जहा देवाणं चेव नेरझ्याणं चेव
- स्था०२उ.१सू.७१/१४ (२) से किं तं भवपञ्चइअं । दुण्हं तं जहा देवाण य नेरइयाणय
0नंदि०सू.७ [२३] यथोक्त निमितः पविकल्पः शेषाणाम्
તિર્યંચ અને મનુષ્યને પશમ નિમિત્ત છ પ્રકારનું અવધિज्ञान थाय छे.
(1) से किं तं खाओवसमिअं । खाओवसमिअं दुण्हं तं जहा मणसाय पंचिंदिय तिरिक्ख जोणियाण य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org