SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०४ તત્વાર્થ સૂત્ર ના આગમ આધાર સ્થાને सूत्राङ्ग श्वेताम्बर सूत्रपाठः सूत्राङ्ग दिगम्बर सूत्रपाठ २७ कन्दप कौकुच्य मौखर्याऽसमी- ३२ कन्दपकौत्कुच्यमौखयर्यासमीक्ष.. क्याधिकरणोपभोगाधिकत्वानि याधिकरणोपभोगपरिभोगानर्थ क्यानी २६ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गा- ३४ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गा दाननिक्षेपसंस्तरोपक्रमणानादर- दानस स्तरोपक्रमणानादरस्मृत्युस्मृत्यनुपस्थापनानि नुपस्थानानि ३२ जीवितमरणाशंसामित्रानुराग- ३७ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि सुखानुबंधनिदानानि अष्टमोऽध्यायः २ सकषायत्वाज्जीवः कर्मणायोग्या- २ सकषायत्वाज्जीवः कर्मणो ___ न्पुद्गलानादत्ते योग्यान्पुदगलानादते सबन्धः ३ सबन्धः ४ प्रकृतिस्थित्यनुभाव प्रदेशास्त- ३ प्रकृतिस्थित्यनुभाग प्रदेशस्तद्विधयः द्विघयः ५ आद्योज्ञानदर्शनावरणवेदनीय- ४ आद्यो ज्ञानदर्शनावरणवेदनीय मोहनीयायुष्कनामगोत्रान्नरायाः मोहनीयायुर्नामगोत्रान्तरायाः ७ मत्यादीनाम ६ मतिश्रुतावधिमनःपर्य यकेवलानाम ८ चक्षुरचक्षुरवधिकेवलानां निद्रा- ७ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचला- निद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानिच स्त्यानगृद्धयश्च . १० दर्शनचारित्रमोहनीयकषायनो- ९ दर्शनचारित्रमोहनीयाकषाया कषायवेदनीयाख्यात्रिद्विषोडश- कायवेदनीयाख्यास्त्रिद्विनवषोनवभेदाःसम्यक्त्वमिथ्यात्वतदु- डशभेदाः सम्यक्त्वमिथ्यात्वतदु मयानि कषायनोकषायवनन्तानु. भयान्याऽकषायकषायौ हास्यरबन्ध्यप्रत्याख्यानाप्रत्याख्यानावरण. त्यरतिशोकभयजुगुप्सास्त्रीपुनसज्वलधिकल्पाश्चैकशः क्रोध- पुंसकवेदा अनन्तानुबन्ध्य प्रत्या मानमाया लोभाः हास्यरत्यरतिशो- ख्यानाप्रत्याख्यानसंज्वलनवि कभयजुगुप्सास्त्री पुन्नपुसकवेदाः कल्पाश्चैकशःक्रोधमानमायालामा १२ गतिजाति...... पूर्व्यागूरुलघू ११ गति जाति... पूर्य गूरुलघु ...पर्याप्त स्थिरादेय यशांसि ...पर्याप्ति स्थिरादेय यशः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005041
Book TitleTattvartha Sutrana Agam Adhar Sthano
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherShrutnidhi Ahmedabad
Publication Year1991
Total Pages118
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy