________________
૧૫૨
- તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા
2
પરિશિષ્ટ ૧ સૂત્રાનુક્રમ
मा
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः तत्त्वार्थ श्रद्धानं सम्यग्दर्शनं तन्निसर्गादधिगमाद्वा जीवाजीवासवबन्धसंवरनिर्जरा मोक्षास्तत्त्वम् नामस्थापनाद्रव्यभावतस्तन्यास: प्रमाणनयैरधिगमः निर्देशस्वामित्वसाधनाधिकरणस्थिति विधानत: सत्सङ्ख्या क्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च मतिश्रुतावधिमन:पर्यायकेवलानिज्ञानम् तत्प्रमाणे आधे परोक्षम् प्रत्यक्षमन्यत् मतिस्मृतिसंज्ञाचिन्ताभिनिबोधइत्यनर्थान्तरम् तदिन्द्रियानिन्द्रिय निमित्तम् अवग्रहहापायधारणा बहुबहुविवक्षिप्रनिश्रितानुक्त ध्रुवाणां सेतराणाम् अर्थस्य व्यञ्जनस्यावग्रहः
न चक्षुरनिन्द्रियाभ्याम् २० श्रुतमतिपूर्वद्वयनेकद्वादशभेदम्
द्विविधोवधिः भवप्रत्ययोनारकदेवानाम् यथोक्त निमित्त: षड्विकल्पः शेषाणाम्
ऋजु विपुलमती मन:पर्यायः २५/ विशुध्ध्यप्रतिपाताभ्यां तद्विशेष:
विशुद्धिक्षेत्रस्वामिविषयेभ्यो-वधि मन:पर्याययोः मति श्रुतयोर्निबन्ध:सर्वद्रव्येष्वसर्वपर्यायेषु
रुपिष्वधेः २८ तदनन्तभागे मन:पर्यायस्य 30 सर्वद्रव्यपर्यायेषु केवलस्य
एकादीनि भाज्यानि युगपदे-कस्मिन्ना चतुर्थ्य:
मतिश्रुतावधयो विपर्ययश्च 33 / सदसतोरविशेषाद्यद्दच्छो-शब्दानया:
नैगमसङ्ग्रहव्यवहारर्जुसृत्रशब्दा नया 34 | आद्यशब्दौद्विविभेदी
022 225,356
૧૧૧
११3
૧૧૭
૧૨૧ ૧૨ ૨.
૧૨૬
૧૨૮ ૧૨૯
૧૩૧
૧૩૩ ૧૩૬ ૧૩૮ ૧૪૧ ૧૪૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org