________________
સ્થવિરાવલી
जसभद्दो मुणिपवरो, तप्पयसोहंकरो परो जाओ अठ्ठमणंदो मगहे, रजं कुणइ तया अइलोही वंदे संभूइविजयं, भद्दबाहं तहा मुणिं पवरं चउद्दसपुवीणं खु (खलु), चरमं कयसुत्त-निज्जुर्ति ॥ ७ ॥ थूलभद्दो मुणिंदो, पयंड (मयण) सिंधुरंकुसो जयइ । विउला जस्स य कित्ति(त्ती), तिलोयमज्झे सुवित्थरिआ ॥ ८ ॥ अजमहागिरिथेरं, वंदे जिणकप्पिणं मुणिं पढमं अजसुहत्थिं थेरं, थेरकप्पिणं तहा नाहं सुट्ठिय-सुप्पडिबुड्ढे(बुद्ध), अजे दुन्ने वि ते नमसामि । भिक्खुरायकलिंगा-हिवेण सम्माणिए जिढे
॥ १० ॥ जं रयणिं च णं वद्धमाणो तित्थयरो निव्वुओ, तम्मि य रयणीए जिट्ठस्स इंदभूइस्स अणगारस्स गोयमस्स केवलवरनाणदंसणे समुप्पण्णे । तओ थेरस्स णं अजसुहुम(हम्म)स्स अग्गिवेसायणगुत्तस्स निग्गंठगणं समप्प इंदभूई वीराओ दुवालसवासेसु विइकंतेसु निव्वुओ । वीराओ णं वीसेसु वासेसु विइक्वंतेसु अजसुहम्मो णिव्वुओ । तप्पए अजजंबूणामधिज्जो थेरो होत्था, वीराओ सत्तरिवासेसु विइक्कंतेसु मयंतरे चउसट्ठीवासेसु विइक्वंतेसु पभवसामिणं गणं समप्प अजजंबू णिव्वुओ । पभवसामी वि सेजंभवायरियं णियपए ठावित्ता वीराओ पंचहत्तरिवासेसु विइक्कतेसु सग्गं पत्तो । सेजंभवो वि णियपए जसोभद्दायरियं ठा(व)इत्ता वीराओ णं अडहियन्नवइवासेसु विइकंतेसु सग्गं पत्तो । जसोभद्दो वि णं वीराओ सयाहियडयालीवासेसु विइकंतेसु सग्गं पत्तो । तप्पए णं दुवे थेरे अंतेवासी होत्था-अजसंभूइविजए माढरसगुत्ते थेरे अजभद्दबाहू पाइणसगुत्ते । संभूइविजयो वि वीराओ सयाहियछावन्नवासेसु विइक्वंतेसु सग्गं पत्तो । थेरे णं अजभद्दबाहू वि चरमचउद्दसपुग्विणो सगडालपुत्तं अजथूलभदं णियपए ठावइत्ता वीराओ णं सयाहियसत्तरिवासेसु विइक्वंतेसु पक्खेणं भत्तेणं अपाणएणं कुमारगिरिम्मि कलिंगे पडिमं ठिओ सग्गं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org