________________
સ્થવિરાવલી
૧૨૯
पज्जतिगुणसमिद्धो, उत्तमदेवो हवइ अरुहो ॥३४॥
(उन्न्त मोधामृत, सटीs) बाह्यं तपः परमदुश्चरमाचरंस्त्वम् । आध्यात्मिकस्य तपसः परिबृहणार्थम् ॥८३॥
(बृहत् स्वयंभूस्तोत्रम्) अरित च केवलिभुक्तिः, समग्रहेतुर्यथा पुरा भुक्तेः । पर्याप्ति-वैद्य-तेजस-दीर्घायुष्कोदयो हेतुः ॥१॥ रोगादिवत् क्षुधो...व्यभिचारो वेदनीयजन्मायाः । प्राणिनि “एकादशजिने” इति जिनसामान्यविषयं च ॥२९॥
(केवलिभुक्तिप्रकरणम्) सेसा आहारया जीवा....॥ गोम्मट ॥६६५॥ आहारए इन्दिय-पाडुडिजावसजोगिकेवलि त्ति ॥१६॥
(५५ सा-यवसा, पृ. ४०८) કેવલી ભગવાનને સુસ્વર, દુસ્વર, ૧૦ પ્રાણ, ૬ પર્યામિ, ૭ યોગ વગેરે होय छे.
(गोम्मटसार, भूताया पोधामृत) जगाद तत्त्वं जगतेऽर्थिनेऽञ्जसा ॥४॥ कायवाक्यमनसां प्रवृत्तयो नाभवंस्तव मुनेश्चिकीर्षया ॥ नासमीक्ष्य भक्तः प्रवृत्तयो धीर ! तावकमचिन्त्यमीहितम् ॥४॥ तव वागमृतं श्रीमत्सर्वभाषास्वभावकम् ॥१७॥ वागपि तत्त्वं कथयितुकामा ॥१०७॥ त्वया गीतं तत्त्वं ॥११८॥
(तस्वयंभूस्तोत्रम्) एवं स पृष्टो भगवान् यतीन्द्रः, श्रीधर्मसेनेन नराधिपेन । हितोपदेशं व्यपदेष्टुकामः, प्रारब्धवान् वक्तुमनुग्रहाय ॥४२॥
(१२गयरित, सर्ग उजे, पृष्ठ 30) આ દરેક પાઠ દિગંબર શાસ્ત્રોના જ છે, જેમાં મુનિઓનાં વસ્ત્ર, पात्र, शूद्रमुति, उपविभा२, उपलित५, ५२५४, साNquil,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org