________________
એ
ભાવના.
wormirm
॥४॥
* माना पुत्रमित्रकलत्रादेः शरीरस्यापि सक्रिया ।। परकार्यमिदं सर्व न स्वकार्य मनागपि एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माएयनुलवत्येकः प्रचितानि नवान्तरे ॥२॥ अन्यैस्तेनार्जितं वित्तं भूयः संभूय भुज्यते । स त्वेको नरकक्रोडे क्लिश्यते निजकर्मभिः ॥३॥ दुःखदावाग्निभीष्मेऽस्मिन्वितते भवकानने । बंभ्रमीत्येक एवासौ जन्तुः कर्मवशीकृतः इह जीवस्य मा भूवन् सहाया बान्धवादयः। शरीरं तु सहायश्चेत् सुखदुःखानुभूतिदम् ॥५॥ नायाति पूर्वभवतो न याति च भवान्तरम् । ततः कायः सहायः स्यात् संफेटमिलितः कथम् ॥६॥ धर्माधर्मों समासन्नौ सहायाविति चेन्मतिः । नैषा सत्या न मोक्षेस्ति धर्माधर्मसहायता ॥७॥ तस्मादेको बज्रमीति भवे कुर्वन् शुभाशुभे । जन्तुर्वेदयते चैतदनुरूपे शुभाशुभे
॥८॥ एक एव समादत्ते मोक्षश्रियमनुत्तराम् । सर्वसंबन्धिविरहाद् द्वितीयस्य न संभवः ॥९॥ यदुःखं भवसंबन्धि यत्सुखं मोक्षसंभवम् । एक एवोपभुङन्ते तद् न सहायोस्ति कश्चन ॥१०॥ यथा चैकस्तरन्सिन्धुं पारं व्रजति तत्क्षणात् । न तु हृत्पाणिपादादिसंयोजितपरिग्रहः ॥११॥ तथैव धनदेहादिपरिग्रहपराङ्मुखः । स्वस्थ एको भवाम्भोधेः पारमासादयत्यसौ ॥१२॥
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org