________________
(२५४)
ધર્મ દેશના.
112 11
न मन्त्रतन्त्र नैषज्य करणानि शरीरिणाम् । त्राणाय मरणव्याघ्रमुखकोटेरवासिनाम् प्रवर्धमानं पुरुषं प्रथमं ग्रसते जरा । ततः कृतान्तस्त्वरते धिगहो ! जन्म देहिनाम् ॥ ६ ॥ यद्यात्मानं विजानीयात् कृतान्तवशवर्तिनम् । को ग्रासमपि गृह्णीयात् पापकर्मसु का कथा ? समुत्पद्य समुत्पद्य विपद्यन्तेऽप्सु बुदबुदाः । यथा तथा क्षणेनैव शरीराणि शरीरिणाम्
॥ ८ ॥
॥ ए ॥
11 20 11
॥ ११ ॥
ढयं निःस्वं नृपं रङू ङ्गं मूर्ख सज्जनं खलम् । विशेषेण संहर्तु समवर्ती प्रवर्तते न गुणेष्वस्य दाक्षिण्यं घेषो दोषेषु वास्ति न । दवा शिवदरण्यानि विलुम्पत्यन्तको जनम् इदं तु मास्म शङ्कध्वं कुशास्त्रैरपि मोहिताः । कुतोऽप्युपायतः कायो निरपायो जवेदिति ये मेरुं दण्मसात्कर्तुं पृथ्वीं वा उत्रसात् क्षमाः । तेऽपि श्रातुं स्वमन्यं वा न मृत्योः प्रभविष्णवः ॥ १२ ॥ या कीटादा च देवेन्द्रात् प्रजावन्तकशासने । अनुन्मत्तो न भाषेत कथञ्चित्कालवञ्चनम् पूर्वेषां चेत्क्वचित्कश्चित् जीवन्दृश्थेत कश्चन । न्यायपथातीतमपि स्यात्तदा कालवञ्चनम्
॥ १३ ॥
|| 6 ||
॥ १४ ॥
ભાવાર્થ :-સ્વભાવથીજ સર્વ વસ્તુ આ અસાર સંસારમાં અનિત્ય છે, વૃથા સુખના લેશ માત્ર હોવા છતાં પણ, તને વિષે પ્રાણીઓની મૂર્છા છે. ૧ પાતા થકી, અન્ય થકી, તેમજ સર્વ દિશાએ થકી જેને વિષે આપદા આવ્યા કરે છે, એવા જીવા જમરાજના દાંત રૂપ યંત્રમાં રહ્યા છતાં વડે જીવે છે; તાત્પર્ય એ છે કે દાંત વચ્ચે આવેલી ચીજ જ્યાંસુધી દાંત ભેગા થયા નથી, ત્યાંસુધી જ સાબુત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org