________________
पूर्ववत् । इह त्वौद्देशिकस्य साध्यत्वादुद्दिष्टौद्देशिकं, कृतौद्देशिकं, कर्मोद्देशिकं चेति ज्ञेयम्। कथं पुनरुद्दिष्टादीनां चतुर्द्धात्वमित्याह-'उद्देसे'त्यादि उद्देशं च समुद्देशं च आदेशं च समादेशं च तानि तथा । एतल्लक्षणो वक्ष्यमाणो भेदो विभागो भेदप्रभेदादिकथनमिति यावद् उद्देशादिभेदास्तानिति । इह विभागौद्देशिकमुद्दिष्टकृतकर्मस्वरूपमूलभेदात् त्रिविधं । पुनः प्रत्येकमुद्देशसमुद्देशादेशसमादेशलक्षणोत्तरभेदाच्चतुर्विधमित्येवं विभागौद्देशिके सर्वे द्वादशभेदा इति गाथार्थः ।।२९ ।।
अवतरणिका- उद्देशादिभेदचतुष्कस्य स्वरूपनिरूपणायाह । मूलगाथा- जावतियमुद्देसं, पासंडीणं भवे समुद्देसं।
समणाणं आएसं, निग्गंथाणं समाएसं ।।३०।। संस्कृतछाया- यावदर्थिकमुद्देशं, पाखण्डिकानां भवेत् समुद्देशं ।
श्रमणानामाऽऽदेशं, निर्ग्रन्थानां समादेशम् ।।३०।।
卐 उद्देशादीनां स्वरूपम् ॥ व्याख्या- 'जावतिय'त्ति सूचनाद्यावदर्थिकानां समस्तार्थिनामर्थाय कल्पितमशनादीति सर्वत्र प्रक्रमः
सामi, मौशिनी पात ४२वानी होवाथी 'उद्दिठं कडं कम्म' २०४थी. 'उद्दिष्टौद्देशिक कृतौदेशिककम्मौद्देशिक' तरी: enqi.
Gष्ट माहिना या२ ५१२ या छ ? ते ४ छ- 'उद्देस-समुद्देसा-देस-समाएसा' = 'उद्देश-समुद्देशआदेश-समादेशानि' = (१) २ (२) समुहेश (3) माहेश सने (४) समाहेश. भानु स्व३५ हवे भावनारी मागनी ॥थामा वाम माशे. 'भेएण' = 'भेदेन' = मे द्वारा भेट 3 शाहि मेह द्वारा ४ घरो छ, 'भेद' मेरो विल्मा अर्थात् शाहिना मेट-प्रोहिनु थन ४२ ते.
भावार्थ मा छे , विभाग भौशि: न भूण १९ महोछे (१) दृष्ट (२) कृत सने (3) म. मा होयना वणी ॥२-यार हो . (१) हेश (२) समुहेश (3) माहेश मने (४) समाहेश. આ પ્રમાણે ૩ x ૪ = ૧૨ ભેદ વિભાગૌદેશિકના થયા.// ૨ા
અવતરણિકા :- હવે ઉદેશઆદિ ચાર ભેદોના સ્વરૂપનિરૂપણ માટે કહે છે.
भूजा -शीर्थ :- जावतियं = समस्तमासाने माटे, उद्देशं = श, पासंडीण = पासोमाटे, भवे = थाय, समुद्देश = समुद्देश, समणाणं = श्रमाने भाटे, आएसं = माहेश, निग्गंथाणं = निथोने भाटे, समाएसं = समाहेश..।।30||
મૂળગાથા-ગાથાર્થ :- સમસ્તઅર્થીઓને માટે સંકલ્પનું ઉદેશ, પાખંડીઓમાટે સંકલ્પેલું સમુદેશ, શ્રમણોમાટે સંકલ્પનું આદેશ અને નિર્ઝન્થોનેમાટે સંકલ્પનું સમાદેશ થાય.ll૩૦
• शपोरनु स्प३५ . व्याथ्यार्थ :- (१) 'जावतिय' = 'जावतियं' २०६थी. 'यावदर्थिकं' से. भेटले ३ ४ ५५५ स्थ पारी वगेरे बा४ याय: भाटे पेट मशनने, 'उद्देश-उद्देशिकं' उवाय छे. ॥ ४ रीत. मागण પણ સમજી લેવું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org