________________
२६
श्रीसप्तभङ्गीविंशिका-६ सम्पादकास्तदन्येषां प्रयोजनविशेषाणां त्वसम्पादका एवेति तस्य तस्य सर्वस्य पदार्थस्य केचिद्धर्मविशेषा एव 'स्व'रूपं, तदन्ये तु धर्मविशेषाः 'पर'रूपमेव । अतस्तं तं सर्वं पदार्थमुद्दिश्य स्यादस्त्येवेत्येव प्रयोगो न तु सर्वथाऽस्त्येवेत्यपि । तथा, यथा नैकमपि पदार्थमुद्दिश्य सर्वथाऽस्त्येवेति प्रयोगः क्रियते तथा नैकमपि पदार्थमुद्दिश्य सर्वथा नास्त्येवेत्यपि प्रयोगः क्रियते, यस्य नैकोऽपि धर्मः 'स्व'रूपमेतादृशस्य पदार्थस्येह जगत्यभावात्, शशशृङ्गादेस्तु कल्पनाशिल्पमात्रनिर्मितत्वात् । ततश्च यो यो धर्मस्तस्य विवक्षितस्य पदार्थस्य 'स्व'रूपं तदपेक्षयाऽस्तित्वस्याप्यावश्यकत्वात्तदाक्षेपकस्य स्यात्कारस्यावश्यंप्रयोक्तव्यत्वात् स्यान्नास्त्येवेत्येव प्रयोगः, न तु सर्वथा नास्त्येवेति ।
अयमत्र सारो लब्धः-अधिकृतस्य घटस्य मृन्मयत्व-वृत्तत्वादयः 'स्व'रूपाणि तदपेक्षया च स्यादस्त्येवेति प्रथमभङ्गः, सुवर्णमयत्व-चतुष्कोणत्वादयस्तु 'पर'रूपाणि, तदपेक्षया च स्यानास्त्येवेति द्वितीयभङ्गः । मृन्मयत्व-सुवर्णमयत्वादयः सर्वेऽप्यर्थ
पार्थो भाटे स्यादस्त्येव भने स्यान्नास्त्येव मा पन्ने ! ४ ५3 छ. (४ ओई ४ प्रयोशनने सारतो न होय.... अर्थात ओ ०४ धर्म જેનું “સ્વ” રૂપ ન હોય.... આવો કોઈ પદાર્થ પણ આ વિશ્વમાં છે જ નહીં. માટે સર્વથા નાયૅવ આવું પણ કોઈ જ પદાર્થ માટે કહી શકાતું नथी... शशशृंग, पुष्प, भरोम.... षष्ठभूत.... वगेरे शो प्रयसित छ... ५९. तवाय ओ वास्तवि: पार्थ ॥ विश्वमा छे नही... मात्र उत्पन। .)
આ બધી વિચારણાથી ટૂંકમાં આટલું નિશ્ચિત થયું કે -- અધિકૃત ઘડા માટે મૃત્મયત્વ, વૃત્તાકાર વગેરે “સ્વરૂપ છે. એની અપેક્ષાએ स्यादस्त्येव भेवो प्रथम भावे छ. अने. सुवर्णमयत्व, यतुडो1512 વગેરે “પર”રૂપ છે ને એની અપેક્ષાએ યાત્રીક્વેવ એવો બીજો ભંગ આવે છે. અને આ મૃન્મયત્વ, સુવર્ણમયત્વ વગેરે બધા અર્થપર્યાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org