________________
'स्व'रूपाणां संकलनम्
१३
यो यः 'स्व'रूपोल्लेखी प्रश्नस्तस्य सर्वस्य स्यादस्त्येवेत्येव समाधानं ज्ञेयम् । ननु घटो रक्तो न वा ? मृन्मयो न वा ? इत्येवं 'स्व'धर्मद्वयोल्लेखिप्रश्रद्वये पृष्टे किमुत्तरं देयं स्याद् ? स्यादस्त्येवेत्येव, न तु स्यादस्त्येव स्यादस्त्येवेति द्विरुच्चारणं कर्तव्यम्, सप्तभङ्गयामनेकश उच्चारणस्यानुक्तत्वात् । तदनुक्तत्वमेव कथमिति चेदित्थं, स्यादस्त्येव रक्तः स्यादस्त्येव मृन्मय इत्येवंरूपेणोत्तरेण जिज्ञासोर्या च यावती च निराकाङ्क्षप्रतिपत्तिर्भवति तस्यास्तावत्याः प्रतिपत्तेः 'स्यादस्त्येव रक्तमृन्मय' इत्येतावतैवोत्तरेणापि सम्भवादेकस्य स्यादस्त्येवेतिवाक्यखण्डस्य वैयर्थ्यस्य स्पष्टत्वात् । अपरञ्च घटो रक्तो न वा ? मृन्मयो न वा ? वृत्तो न वा ? भूमिस्थो न वेत्येवंरूपेण 'स्व'धर्मोल्लेखिनां प्रशानामपाराणां सम्भवात्, प्रतिप्रश्रं च पृथक्पृथगुत्तरस्य देयत्व उत्तरेयत्ताया अनैयत्यप्रसङ्गः सप्तत्वसङ्ख्याव्याघातप्रसङ्गश्च । अत एवेदेमपि मन्तव्यं यद् ‘घटो रक्तमृन्मयो न वा' इत्येवं 'स्व'धर्मद्वयो
घान मा ओई 'स्व'३५ छ... सेवा समापीj... शिशि२४न्यत्प... २ऽतत्व वगेरे... मामांना ५९'स्व'३५ने माग
रीने प्रश्न पूछम भाव्यो डोय... भ3 432. २माही छ?' अथवा 'घडो शिशि२४न्य छ?' वगेरे.. तो ६२६ quते. 'स्यात् छे ४' स्यादस्त्येव... मावो ४ ४१५ मापवानो डोय से समय मे छे.
શંકા - ધારોકે ઘડો રક્ત છે? ઘડો મૃત્મય છે? આમ બે પ્રશ્ન પૂછાયા હોય તો?
સમાધાન - તો પણ જવાબમાં એક જ વાર ચાયૅવ એટલું ४ ४३वान डोय छ, ५९॥ स्यादस्त्येव, स्यादस्त्येव मेम पार पार्नु હોતું નથી. કારણકે સપ્તભંગીમાં આવા બે-ત્રણ વગેરે વારવાળા કોઈ ભંગ દર્શાવ્યા નથીને એ ઉચિત પણ છે. કારણકે કોઈપણ વસ્તુના 'स्व'३५ सें 7-81२ डोय छे... ओ सु . 'स्व'३५न। उपवाजो प्रश्न पूछे... : ९ 'स्व'३५न। etuवाणो... ओ या२-५य..सात वगेरे 'स्व'३५न। उलेमायो प्रश्न पूछे... तो लीवर स्यादस्त्येव...स्यादस्त्येव या ७२j... पछी मंगना प्रभानुं 5 नियत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org