________________
१०
श्रीसप्तभङ्गीविंशिका-४ स्वद्रव्यक्षेत्रकालादीनपेक्ष्य प्रच्छनं यत्र । स्यादस्ति प्रथमस्तत्राऽवधारणेन युक् स हि ॥४॥
'स्व'द्रव्यक्षेत्रकालादीनपेक्ष्य यत्र प्रस्तावे प्रच्छनं भवेत्तत्र स्यादस्तीति प्रथमो भङ्गो ज्ञेयः । स ह्यवधारणेनैवकारेण युग-युक्तो ज्ञेय इत्यर्थः । तथा च -
यदा 'स्व'द्रव्य-क्षेत्र-काल-भावापेक्षः प्रश्नः, अर्थात् द्रव्यक्षेत्र-काल-भावापेक्षाणि यानि यानि स्वरूपाणि तान्युल्लिख्य प्रश्न उत्थितस्तदा स्यादस्त्येवेति समाधानप्रकार इत्यर्थो लब्धः । तथाहि-'घटो मृन्मयो न वे'ति 'घटो मृन्मयत्वेनास्ति न वे'ति वा प्रश्ने स्यादस्त्येव मृन्मय इति प्रथमभङ्गरूप उत्तरप्रकारो ज्ञेयः । उत्तरेऽस्मिन् त्रयोंऽशा विद्यन्ते । स्यात्कारः, अस्तिकारः, एवकारश्चेति । तत्रैवकारस्यास्तीतिक्रियापदेन सह प्रयोगदर्शनादत्यन्तायोगव्यवच्छेदोऽर्थः । ततश्च यथा शशशृते न केवलं सुवर्णमयत्वादिनैवापि तु मृन्मयत्वादिनाप्यस्तित्वस्य सम्बन्धाभने सुवर्णमयत्व, पापीयात्य....वगेरे “५२'३५. तरी3 सेवाशे... म पात બરાબર ધ્યાનમાં રાખવી. ૩. હવે સાત ભંગનું નિરૂપણ શરૂ થાય છે. मेमा सर्व प्रथम स्यादस्त्येव... 'स्यात् छ ०४' सेवा प्रथम गर्नु નિરૂપણ કરવા કહે છે
ગાથાર્થ : સ્વદ્રવ્ય-ક્ષેત્ર-કાળ વગેરેની અપેક્ષાએ જ્યારે પ્રશ્ન હોય છે ત્યારે સ્થાપ્તિ એવો પ્રથમ ભંગ આવે છે. એ જ કારથી યુક્ત डोय छे.
विव२९॥ : यारे स्वद्रव्य-क्षेत्र-519-भावनी अपेक्षा प्रश्न पूछाम सावे... अर्थात् द्रव्य-क्षेत्रl-5100-1वनी अपेक्षा ठे ठे
સ્વરૂપ છે એની અપેક્ષાએ પ્રશ્ન પૂછવામાં આવે. ત્યારે જવાબમાં આ प्रथम उपाय छे. भ घडो भृन्मय छ? अर्थात् घटो मृन्मयो न वा? मथqघटो मृन्मयत्वेनास्ति न वा? मावो प्रश्न होय तो ४वाwwi स्यादस्त्येव.... स्यात् छ ४.... मावो ४ाम उवाय छे. मेटो 3 स्यादस्त्येव मृन्मयः अम ४५ अपाय छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org