________________
१३४
१०७
१४०
२३७
२२३
सच्चिदानन्दपूर्णेन पूर्ण... ..(ज्ञानसार १/१) । सम्यग्दृशो विशुद्धत्वं,... ...(अध्यात्मसार - १८।१५१) सम्यगालोचनायां.... (तत्त्वार्थसूत्र-१/३५-महो.यशोविजयवृत्ति) सन्त्यज्य समतामेकां,... ...(अध्यात्मसार ९।२६) सयोगदशायां प्रदेशावच्छेदेनाऽस्थिरत्वेऽपि... .... सद्धा खमं णे... ...(उत्तराध्ययन-१८/२८)
१०५ सङ्गावेशान्निवृत्तानां मा... ... (साम्यशतक-८७) सव्वे सरा नियटृति । (आचारांग-५/६/१७१)
१३९ सुहं च दुक्खं संविक्खमाणो.... ... (उत्तराध्ययन-१४।३२) सम्यग्दृष्टेः तप्तलोहपदन्यासतुल्या.... ....(षोडशकवृत्ति-३।१६)
२३७ सम्मत्तदंसी न करेइ पावं । (आचारांग-१०।३।२) समरादित्यमुनेोरोपसर्गप्रसङ्गे... ...(समराइच्चकहभव ९ पृ-९६०) सर्वनयात्मके भगवत्प्रवचने.... ... (उपदेशरहस्यवृत्ति - गा. ४२)
२५२ सर्वं वस्तु स्वात्मन्येव वर्तते, ... ...(अनुयोगद्वारसूत्र-१४५,मलधारवृत्ति-पृ.२०७) २०५ सर्वे भावा निश्चयेन... ...(अध्यात्मबिन्दु १/२२)
२२५,२२८ सर्वोऽपि स्वस्वभाव .... ...(अनुयोगद्वारवृत्ति-पृ.२०८)
२२७ स्वरूपतोऽशुद्धत्वेऽपि फलतः शुद्धत्वं.... ...(तत्त्वार्थ-१।३५-महो.यशोविजयवृत्ति) २४८ स्वशरीरमनोऽवस्था... ...(सिद्धसेनीय द्वात्रिंशिका-१०/२)
१२१ स्वभावलाभसंस्कारकारणं... ...(ज्ञानसार ५।३)
१५८ स्वबोधादपरं किंचिन्न... ...(ध्यान दीपिका १७८) स्वरूपस्याऽज्ञानाद् भवति... ...(अ.बिन्दु. ४।६)
१९९ स्वभावान्नैव चलनं,... ...(अध्यात्मसार ६४३)
२००,१८९ स्वहितायैवोत्थेयम् । (सिद्धसेनीया द्वात्रिंशिका-८/२०) स्वगुणेभ्योऽपि... ...(अध्यात्मसार ९।९) ।
२०५ स्वयं निवर्तमानैः... ...(अध्यात्मसार ५/२८)
२०९ स्वरूपं न तु... ...(अध्यात्मसार १८।९८)
२१९ स्वरूपालम्बनान्मुक्ति... ...(अध्यात्मबिन्दु - २।२५) स्वस्वरूपे सर्वोऽपि वसति,... (अनुयोगद्वार सूत्र-१४५-मलमधारवृत्ति पृ. २०५) स्वत्वेन स्वं परमपि... ...(अध्यात्मबिन्दु १/२६) स्वभावलाभात् किमपि,... ...(ज्ञानसार - १२।१) स्वप्रयोजनसंसिद्धिः,... ...(अध्यात्मसार - ९६) स्वत एव समायान्ति,... ...(अध्यात्मोपनिषत् - २१३२) स्वविषयप्राधान्यरूपस्वतन्त्रतायाश्च... ...(नयरहस्य पृ.१२) स्वाभाविकधर्मज्ञानसामग्र्या... ...(धर्मपरीक्षा गा.९८ वृत्ति)
१७८
૨૯૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org